SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ यनिय अलकापुरे विवदिपुर्मूलाभिधानो मुनिः श्रीमन्नातं यवन्नुतिपदं नीतं प्रतिष्ठानके । भट्टानां शतशोऽपीयत्सु पिलितादीप्ययुक्तिर्जिता शैमान श्रयितः स बोरिदपुरे वादीश्वरो देवजी ॥ १ ॥ नन्यायगिरा विवादपदवीमारोप्य निर्घाटिता प्राचीदेशगजालणापुरबरे दिगम्बराचार्यराट् । श्रीमतामनरेन्द्रसंसदि किलात्मारामबादीश्वरः कस्तेषां च विवेकहर्षसुधियापने घराचन्द्रकः ॥२॥ कि चास्मद्गुरुवक्त्रनिर्गतमहाशास्त्रामृताब्धौ रतः __ सर्वत्रागितमान्यतामवदधे श्रीमयुगादिमभोः । सत्यै भुजपत्तने ज्यरचयत् श्रीभारमल्लप्रभुः श्रीमद्रागनिहारनाम जिनपपासादमत्य द्भुतम् ॥ ३॥ अथ च सं० १६५६ वर्षे श्रीक.च्छदेशान्तर्जेसलामण्डले रिद्धिः श्रीगुरुभिः प्रचलनमा गाभिरामं श्रीखाखरग्राम प्रतिमोदय सम्यग् धर्मक्षेनं चके पाधीशो महाराजश्रीभारमल्लजी भाता कुंअरश्रीपञ्चायणजी प्रमदमवलपराक्रमाक्रान्तदिक्चक्रअक्रवन्धुप्रतापतेजा यस्य पट्टराज्ञी पुष्पाम्बाइप्रभृति तनूजाः कुं० दुलाजी- हाजाजी- भीमजी-देसरजी-देवोजी- कमोजी-नामानो रिगजघटाकेशरिणस्तन च शतशः श्रीओझवालगृहाणि सम्यम्. जिनधर्म प्रतिबोध्य सर्वश्राद्धसामाचारीशिक्षणेन च परमश्राद्धीकृतानि तन च प्रामग्रामणी भद्रकलदानशूरत्वादिगुणो. मार्जित यशःप्रसरकपरपरसरमांकृत्ब्रह्माण्ड माण्डः शा० वयरसिक: सकुटुम्बः श्रीगुरुणा ना प्रतियोषिलो यथा तेन घर शा० शिवापेथामभतिसमाहितेन गोपाश्रयः श्रीतपागणधर्मराजधा 35 ૩૪૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy