________________
लेखाक : - ४३८-३९ ।
२१७
(2) संवत भा० जसवंतदे तत्पुत्र सं० अचलदास अपिराज सं० शामकरण कारितं प्रतिष्ठितं तपागच्छे भ( 3 ) हारिक श्री ६ विजयदेवसूरिभिः ।
( ४३८ )
(1) संवत् १६७७ वर्षे अक्षयतृतीयादिने शनि
( 2 ) रोहिणीयोगे मेडतानगरवास्तव्य सा० लाषा भा० सरूपदे नान्या श्रीमुनिसुव्रतबिंबं कारितं
( 3 ) प्रतिष्ठितं भट्टारक श्रीविजय सेन सूरीश्वरपट्टमभाकर जिहांगीर महातपाविरुदविख्यात
( 4 ) युगमधानसमानसकल सुविहितसूरिशभाशृंगार भट्टारक श्रीविजयदेवसूरिराजेंद्रैः ॥
(४३९)
(1) सं० १६७७ ज्येष्ठवदि ५ गुरौ ओसवालज्ञातीय गणधरचोपडागोत्रीय सं० नग्गाभार्या नयणादे पुत्र संग्राम भार्या तोली पु० माला भार्या माल्हणदे पु देका भा० देवलदे पु० कचरा भार्या
(2) कउडमदे चतुरंगदे पुत्र अमरसी भार्या अमरादे पुत्ररत्नेन श्री अर्बुदाचल श्रीविमलाचलादिप्रधानतीर्थयात्रादिसद्धर्म्मकर्म्मकरणसम्प्राप्तसंघतिलकेन श्रीआसकरणेन पितृव्य चांपसी भ्रातृ
( 3 ) अमीपाल कपूरचंद स्वपुत्र ऋषभदास सूरदास भ्रा
Jain Education International
३३८
For Private & Personal Use Only
www.jainelibrary.org