________________
२६६
प्राचीनजैनलेखसंग्रहे (10) युषवर्षणप्रभावबोहित्थवंशमंडनधर्मसीधारलदेनंदनभट्टा,
रक चक्रचक्रवर्तीश्रीजिनमूरिदिनकरैः ॥ आचार्य श्री. जिनसागरमूरिप्रभृतियतिराजैः ॥ सूत्रधारसुजा ।
(४३५) (1) संवत् १६६९ वर्षे माहसुदि ५ शुक्रवासरे महाराजाधि
राज महाराज श्रीसूर्यसिंहविजयराज्ये उपकेशि(2) ज्ञातीय लोढागोत्रे सं० टाहा तत्पुत्र सं० रायमल्ल भा०
रंगादे तत्पुत्र सं० लाषाकेन भा० लाडिमदे पुत्र वत्सपालसहितेन श्रीपार्श्वनाथवि कारितं प्रतिष्ठितं श्रीमत्
श्रीबृहत्खरतरगच्छे श्रीआद्यपक्षीयश्री(3) जिनसिंहसूरि तत्पहोदयाद्रिमार्तडश्रीजिनचंद्रसूरिभिः ॥ शुभं भवतु ॥
__(४३६) (1) सं० १६८७ ३० ज्येष्टसुदि १३ गुरौ । (2) सं० जसवंत भा० जसवंतदे पु० अचलदासकेन
श्रीविजयचिंतामणिपार्श्वनाथबिंब( 3 ) का० प्र० तपाश्रीविजयदेवसूरिभिः ।
(४३७)
(1) संवत् १६८४ वर्षे माघसुदि १० सोमे संघ० हरषा ___ भा० मीरादे तत्पुत्र संघवी ज--
33८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org