________________
लेखाङ्कः-४३४ ।
२१५ गीर विजयिराज्ये साहियादा साहिजहांराज्ये । ओसवालज्ञातीय गणधरचोपडागोत्रीय सं० नगा भायों
नयणादे ( :') पुत्र संग्राम भा० तोली पु० माला भा० माल्हणदे पु०
देका भा० देवलदे पु० कचरा भा० कउडिमदे चतुरंगदे पु० अमरसी भा० अमरादे पुत्ररत्न संप्राप्तश्री
अर्बुदाचलविमलाचल(:) संघपतितिलककारितयुगप्रधानश्रीजिनसिंहमूरिपट्टप्रभा
कर भट्टारक श्रीजिनराजमूरिपदनंदिमहोत्सवविविध धर्मकर्तव्यविधायक सं. आसकरणेन पितृव्य चांपसी
भ्रातृ अमीपाल (4) कपूरचंद स्वभार्या अजाइबदे पु० ऋषीदास सूरदास
भ्रातृव्य गरीबदासादिसारपरिवारेण श्रेयोर्थ स्वयंकारित मम्माणीमयविहारशृंगारक श्रीशांतिनाथविवं कारितं प्र
तिष्ठितं श्रीमहावीरदेवा( 5 ) वच्छिन्नपरंपरायातश्रीबृहत्खरतरगच्छाधिपश्रीजिनभद्र
मूरिसंतानीयप्रतिबोधितसाहि श्रीमदकब्बरप्रदत्तयुगप्रधानपदवीधर श्रीजिनचंद्रसूरिविहितकठिनकाश्मीर.
विहार वारसिंदूरगज्जणादि( 6 ) [विविध देशामारि प्रवर्तक जहांगीरसाहिप्रदत्त युग
प्रधानपदधारक श्रीजिनसिंहमूरिपट्टोत्तंसलब्ध श्रीअंबिकावरप्रतिष्ठितश्रीशजयाष्टमोद्धारप्रदर्शितभाणवडमध्यप्रतिष्ठित श्रीपार्श्वप्रतिमापे( पी )
34
33७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org