SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेखसंग्रहे ( ४३१ ) | ० || संवत् १६११ वर्षे बृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिविजयराज्ये || श्रीमालन्यातीय पापडगोत्रे । ठाकुर रावण तत्पुत्र उणगडमल तद्भार्या नमणी । तत्पुत्र जीवराजेन श्री पार्श्वनाथपरिगृह कारापितं । गउ धर्मसुंदरगहिमां (3) २६४ ( ४३२ ) संवत् १५६९ वर्षे माघशुदि १३ दिने स्तंभतीर्थवासी ऊकेशज्ञातीय सा० पातल भा० पातलदे पुत्र सा० जइता भार्या फते पुत्र सा० सीहा सहिजा भा० पुरी पुत्री सापा [go] दलिक भा० कमलापुत्र सा० जीराकेन सा० पुनी पितृव्य सा० सोपा हापा विजा कुटंवयुतेन पितृवचनात् स्वसंतान - योर्थ श्री सुमतिनाथविं कारितं प्रति० तपागच्छे श्रीसोमसुंदरसूरि संताने श्रीसुमतिसाधुरिपट्टे श्रीहेमविमलसूरिभिः महोपाध्यायश्री अनंत हंसगणि प्र० परिवारपरिवृतैः । ( ४३३ ) ॥ सं० १५०७ वर्षे फा० ० ३ बुधे ओशवंशे बहरा हीरा भा० हीरादे पु० व० घेता भा० घेतलदे पु० व० हिमति पितृश्रेयसे श्रीशांतिनाथबिंबं कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरि श्रीजिनसागरसूरिभिः प्रतिष्ठिता । ( ४३४ ) (1) संवत् १६७७ ज्येष्ठ वदि ५ गुरुवारे पातसा हिश्रीजहां Jain Education International 33६ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy