________________
२६८
प्राचीन जैनलेखसंग्रहे
तृव्य गरीबदास प्रमुख सश्रीकपरिवारेण सं० रूपजीकारितशत्रुंजयाष्टमोद्धार मध्यस्वयं कारितप्रवरविहारगारहारश्री आदिश्वर बिंबं कारितं
( 4 ) पितामहवचनेन प्रपितामहपुत्र मेवा कोझा रतना प्रमुख पूर्वजनाम्ना प्रतिष्ठितं श्रीबृहत्खरतरगच्छाधीशसाधूपद्रववारक प्रतिबोधितसाहिश्रीमद कब्बर मदत्तयुगमधानपदधारक श्रीजिनचंद्रसूरि
(5) जहांगीर साहिप्रदत्तयुगप्रधानपदधारक श्रीजिनसिद्धसूरिपट्टपूर्वाचल सहस्रकरावतार प्रतिष्ठितश्रीशत्रुंजयाष्टमोद्धारश्रीभाणवटनगर श्री शांतिनाथादिबिंदप्रतिष्ठा समयनिर्झरत्सुधारसश्रीपार्श्वप्रति
(6) हारसकलभट्टारकचक्रचक्रवर्तिश्रीजिनराज सूरिशिरःशृंगारसार मुकुटोपमानप्रधानैः ॥
( ४४० )
( 1 ) संवत् १६७७ वर्षे वैशाखमासे अक्षयतृतीया दिवसे श्री मेडता वास्तव्य उ० ज्ञा० समदडियागोत्रीय
( 2 ) सा० माना भा० महिमादे पुत्र सा० रामाकेन भ्रातृरायसंग भा० केसरदे पुत्र जइतसी लक्ष्मीदास प्रमुखकुटंब -
( 3 ) युतेन श्रीमुनिसुव्रतबिंबं का० प्र० तपागच्छे भट्टारकश्री पं० श्रीविजयसेनसूरिपट्टालंकार भ० श्रीविजयदे
सूरिसिंहैः ।
Jain Education International
३४०
For Private & Personal Use Only
www.jainelibrary.org