________________
२६२
प्राचीन जैन लेख संग्रहे
( 3 ) भगिनी धरमत्याख्या भर्तुश्चेव यशोभटः । कारितं श्रेयसे ताभ्यां रम्येदस्तुंगमंडपम् ॥
( ४२९ )
( 1 ) ओं ॥ सं० १२४१ वैशाखसुदि ७ अद्येह श्रीकेल्हण - देवरा
( 2 ) ज्ये तस्यात्मजश्रीमोढळदेवस्व भुज्यमानघंघाणक( 3 ) पचैत्ये श्रीमहावीरदेववर्षगतिनिमित्तं पना( 4 ) यिय भं० यदुवीर गुणधरेन मांडव्यपुरीय मंड( 5 ) पिकायां दानमध्यात् द्रं० ॥ मासं प्रति दातव्या ( 6 ) चंद्रार्क यावत् || बहुभिर्वसुधा भुक्ता राजभिः ( 7 ) सगरादिभिः । यस्य यस्य यदा भूमि तस्य तस्य ( 8 ) तदा फलं ॥ स्वदत्तं परदत्तं वा देवानां जो हरेत् ( 9 ) धनं । षष्टिवर्षसहस्राणि नरके स कृमिर्भवेत् ॥
( ४३० ) ओं || श्रीवर्द्धमानविरतशारदेन्दुदोषानुषंम (ग) विमुखः सुभगः शुभाभिः । आढ्यं भविष्णुरमलाभिरसौ कलाभिः संतापमतंयतु कौमुदमातनोतु ॥ १ ॥ श्रीमति धारावर्षे विक्रमतर्षे प्रमारकुलहर्षे । अष्टादशशत देशो से चंद्रावती हंसे ॥ २ ॥
Jain Education International
३३४
For Private & Personal Use Only
www.jainelibrary.org