SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २६२ प्राचीन जैन लेख संग्रहे ( 3 ) भगिनी धरमत्याख्या भर्तुश्चेव यशोभटः । कारितं श्रेयसे ताभ्यां रम्येदस्तुंगमंडपम् ॥ ( ४२९ ) ( 1 ) ओं ॥ सं० १२४१ वैशाखसुदि ७ अद्येह श्रीकेल्हण - देवरा ( 2 ) ज्ये तस्यात्मजश्रीमोढळदेवस्व भुज्यमानघंघाणक( 3 ) पचैत्ये श्रीमहावीरदेववर्षगतिनिमित्तं पना( 4 ) यिय भं० यदुवीर गुणधरेन मांडव्यपुरीय मंड( 5 ) पिकायां दानमध्यात् द्रं० ॥ मासं प्रति दातव्या ( 6 ) चंद्रार्क यावत् || बहुभिर्वसुधा भुक्ता राजभिः ( 7 ) सगरादिभिः । यस्य यस्य यदा भूमि तस्य तस्य ( 8 ) तदा फलं ॥ स्वदत्तं परदत्तं वा देवानां जो हरेत् ( 9 ) धनं । षष्टिवर्षसहस्राणि नरके स कृमिर्भवेत् ॥ ( ४३० ) ओं || श्रीवर्द्धमानविरतशारदेन्दुदोषानुषंम (ग) विमुखः सुभगः शुभाभिः । आढ्यं भविष्णुरमलाभिरसौ कलाभिः संतापमतंयतु कौमुदमातनोतु ॥ १ ॥ श्रीमति धारावर्षे विक्रमतर्षे प्रमारकुलहर्षे । अष्टादशशत देशो से चंद्रावती हंसे ॥ २ ॥ Jain Education International ३३४ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy