SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ कैखाङ्कः - ४२७- २८ । यस्य यदा भूमीतस्य तस्य तदा फलं ॥ ( 12 ) साखि राउळ वा अळिणव वा दउव ( 13 ) व्रा जव - सोहण वणदेसणा (14) ( ४२७ ) (1) श्री भिल्लमाल निर्यातः प्राग्वाटः वणिजां वरः । श्रीपतिरिव लक्ष्मीयुग्गोलंच्छ्री राजपूजितः ।। आकरो गुण रत्नानां पद्मदिवाकरः । जज्जुकस्तस्य पुत्रः स्यात् नम्मरामौ ततोऽपरौ || जज्जुसुतगुणाढयेन वामनेन भवाद्भयम् ॥ ( 2 ) दृष्ट्टा चक्रे गृहं जैनं मुक्त्यै विश्वमनोहरम् ॥ सम्वत् १०९१ । (2) कल्हा ( ४२८ ) ( 1 ) ओं ॥ संवत् १२५१ आषाढवदि ५ गुरौ श्रीनाणकीयगच्छे ऊथण सदधिष्ठाने | श्रीपार्श्वनाथचैत्ये | । धनेश्वरस्य पुत्रेण देवधरेण धीमता । संयुक्तेन यशोभट आल्हा पाल्हा सहोदरैः || यशोभदस्य पुत्रेण सार्द्धं यसधरेण भां (च) । पुत्रपौत्रादियुक्तेन धर्महेतुमहामनाः ॥ Jain Education International २६१ 333 For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy