________________
कैखाङ्कः - ४२७- २८ ।
यस्य यदा भूमीतस्य तस्य तदा फलं ॥
( 12 ) साखि राउळ वा अळिणव वा दउव
( 13 ) व्रा जव - सोहण
वणदेसणा
(14)
( ४२७ )
(1) श्री भिल्लमाल निर्यातः प्राग्वाटः वणिजां वरः । श्रीपतिरिव लक्ष्मीयुग्गोलंच्छ्री राजपूजितः ।। आकरो गुण रत्नानां पद्मदिवाकरः । जज्जुकस्तस्य पुत्रः स्यात् नम्मरामौ ततोऽपरौ || जज्जुसुतगुणाढयेन वामनेन भवाद्भयम् ॥
( 2 ) दृष्ट्टा चक्रे गृहं जैनं मुक्त्यै विश्वमनोहरम् ॥ सम्वत् १०९१ ।
(2)
कल्हा
( ४२८ )
( 1 ) ओं ॥ संवत् १२५१ आषाढवदि ५ गुरौ श्रीनाणकीयगच्छे ऊथण सदधिष्ठाने | श्रीपार्श्वनाथचैत्ये |
।
धनेश्वरस्य पुत्रेण देवधरेण
धीमता । संयुक्तेन यशोभट आल्हा पाल्हा सहोदरैः || यशोभदस्य पुत्रेण सार्द्धं यसधरेण भां (च) । पुत्रपौत्रादियुक्तेन धर्महेतुमहामनाः ॥
Jain Education International
२६१
333
For Private & Personal Use Only
www.jainelibrary.org