SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २१. प्राचीन जैन लेखसंग्रहे . सो० हरपाल सो० घूमण पटीयायत वणिग् सीहा सर्व सोलंकीसमुदायेन वाघसीणग्रामीय अर ( 3 ) हट अरहट प्रति गोधूम से ४ ढींवडा प्रति गोधूम सेई २ तथा धूलियाग्रामे सो० नयणसीह पु० जयतमाल सो० मंडलिक अरहट प्रति गोधूम सेई ४ fast प्रति गोधूम सेई २ सेतिका २ " ( 4 ) श्रीशांतिनाथ देवस्य यात्रा महोत्सवनिमत्तं दत्ता ॥ एतत् आदानं सोलंकीसमुदायः दातव्यं पालनीयं च । आचंद्रां ॥ यस्य यस्य यदा भूमी तस्य तस्य तद फलं ॥ मंगळं भवतु ॥ ( ४२६ ) (1) सं० १३ ( २ )०० वर्षे जठ मुदि १० सोमे अद्येह चं ( 2 ) द्रावत्यां महाराजाधिराज श्रीआल्हण - ( 3 ) सिंहदेव कल्याणविजयराज्ये तनि ( 4 ) युक्तमुद्रायां महं श्रीषेताप्रभृति पं( 5 ) चकुलं शासनमभिलिख्यते यथा ( 6 ) महं श्रीषेताकेन - - ( 7 ) ग्रामे ( 8 ) देवस्य लो (9) • - रहिता (10) एवं || आचंद्रार्क Jain Education International P नानकलागर श्री पार्श्वनाथ ૩૩૨ यस्य For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy