________________
लेखाङ्कः-४१५-११७।
२५५ (४१५) सं० १५३४ वर्षे माघसु० ९ उप० ज्ञातीय गादहीमार्ग मा० कोहा भार्या रतनादे पु० आका भा० यस्मादे पुत्र हर परमेरादि सहितेन श्रीवासुपूज्यबिंब कारितं श्रीउप० ककुदापार्यसंताने प्र० देवगुप्तसूरिभिः।
(४१६) सं० १५०५ वर्षे राणा श्रीलाखापुत्र राणा श्रीमोकलनंदन राणा श्रीकुंभकर्णकोशव्यापारिणा साह कोला पुत्ररत्न भंडारी श्रीवेलाकेन भार्या वील्हणदे विजयमानभार्या रतनादे पुत्र भं० मूंधराज भं० धनराज भं० कुंरपालादिपुत्रयुतेन श्रीअष्टापदावः श्रीश्रीश्रीशांतिनाथमूलनायक प्रासाद[:] कारितः श्रीजिनसागरसूरिप्रतिष्ठितः श्रीखरतरगच्छे चिरं राजतु । श्रीजनराजमूरि श्रीजिनवर्द्धनसूरि श्रीजिनचंद्रसूरि श्रीजिनसागरमूरिपट्टांभोजानंदतु श्रीजिनसुंदरसूरि प्रसादतः । शुभं भवतु । पं० उदयशीलगणि नंनमति ॥
(४१७)
(1) ॥ संवत् १६१४ वर्षे श्रीवीरमपुरे ॥श्रीशांतिनाथचैत्ये मार्गशीर्षमासे प्रथमद्वितीयादिने ॥ श्रीखरतरगछे श्रीजिनचंद्रमूरिविजयराज्ये । सश्रीकवीरमपुरे विधिचैत्यराजे शोत्तुंगचंगशिपरे नतदेवराजे । सौवर्णवर्णवपुष सुविशुद्धपक्षं प्रेयोतितीर्थपतिम-तशुद्धपक्षं ॥१॥
૩૨૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org