SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २५४ प्राचीनजैनलेखसंग्रहे (४११) सं० १५३० वर्षे मा० ब० ६ प्राग्वाट ज्ञाति व्य० चाहड भा० राणी पु० व्य० वीटाकेन भा० बूटी पु० व्य० वेला प्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीसंभवनाथबिंब का० प्र० तपाश्रीलक्ष्मीसगारसूरिभिः । चुंपराग्रामे । .. (४१२) संव० १६३० वर्षे वैशाख वदि ८ दिने श्रीवहडाग्रामे उसवालज्ञातीय गोत्रतिलाहरा सा० सूदा भार्या सोहलादे पुत्र नासण वीदा नासण भायो नकागदे वीदा भार्या कनकादे सुत वला श्रीआदिनाथबि कारापितं श्रीहीरविजयमूरिभिः प्रतिष्ठितः। संवत् १५१५ वर्षे माघशु० १५ उकेश लाढागोत्रे सा० झांझ श्रा• कपूरी सुत सा० वीरपालेन भार्या गांगीपुत्र पनवेल कर्मसी भ्राह दील्हादियुतेन श्रीशंभवनाथवि कारितं प्रतिष्ठितं तपाश्रीरत्नशेखर सूरिभिः। (४१४) ॥० ॥ संवत् १६२३ वर्षे वैशाखमासे शुक्रवारे १० दिने ईडरनगरवास्तव्य उसवाल ज्ञातीय मं० श्रीलहूआ सुत मं० जसा मं० श्रीरामा महाश्राद्धेन भायो रमादे मं० सिंधराज प्रमुख सकलकुटुंबयुतेन श्रीशांतिनाथविवं कारितं ॥ श्रीतपागच्छयुगप्रधान श्रीविजयदानमूरिपट्टे श्रीहीरविजयमूरिभिः प्रतिष्ठितं । ૩૨૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy