________________
लेखाङ्क:-४०७-४१०। २५३ (2) आवीरपुत्र साल्हणगुणदेवादि समन्वित आत्मश्रेयसे लगिका कारितवान् ।
(४०७) ( 1 ). ओं ॥ संवत् १२६५ वर्षे उसलगोत्रे श्रेष्ठि भ्रास्व भार्या
दूल्हेवी तत्पुत्र शशाकेन (2) भायों राजनजिराल्हू तस्याः पुत्राश्चत्वारो लक्ष्मीधर
अभयकुमार भवकुमार शक्तीकुमारा लक्ष्मीधरपुत्र वीरदेव अभयदेव पुत्र सर्चदेव . . ..........
(४०८) सं० १५०६ वर्षे माघवदि १० गुरौ गोत्र वेलहरा क. ज्ञातीय सा० रतन भार्या रतनादे पुत्र दूदा वीरम महपा देवा लूणा देवराजादि कुटुंबयुतेन श्रीवीरपरिकरः कारितः प्रतिष्ठितः श्रीशांतिमूरिभिः।
(४०९) सं० १५०५ वर्षे माहवदि ९ शनौ श्रीज्ञानकीयगच्छे श्रीमहावीरबिंब प्र० श्रीशांतिसूरिभिः ।
(४१०)
सं० १४२९ माहवदि ७ चंद्रे श्रीविद्याधरगच्छे मोढज्ञा० ४० रतन ठ० अर्जुन ठ० तिहुणा सुत भूवदेव श्रेयसे भ्रात टाहाकेन श्रीपार्थपंचतीर्थी का० प्र० श्रीउदयदेवमूरिभिः ।
૩૨૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org