SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २९६ प्राचीन जैनलेख संग्रहे ( 2 ) अर्हतमईतगतां तलतांतभक्त्या श्रीशांतिनामकमनंत नितांतभक्त्या । श्रीविश्वसेनतनुजं भजतात्मशक्त्या सारंगलक्ष्मणजिनं स्मरतोक्तयुक्त्या ॥ २ ॥ यस्यातीतभवेऽप्यकारि महता शक्तस्तनामर्षिणा श्येनाकारभृता कपोततनुभृद्रिक्षापुरीक्षो ( 3 ) ईतः । भोक्ता योगिकयोगिचक्रिपदवी साम्राज्यराज्यश्रियः । स श्रीशांतिजिनोस्तु धार्मिक नृणां दातात्मसंपत्श्रियः ॥ ३ ॥ श्रीशांतिदेवोऽवतु देवदेवो धम्र्मोपदिष्टामुददायि सेवः । नंतास्ति यस्यादिमवर्णनामा राजोपमास्यस्य तु भक्तिनाम || ४ || श्रीधनराजोपाध्यायानामुपदेशेन ( 4 ) पंडित मुनिमेरुलिखितं || सूत्रधार जोधा दंता गदा नरसिंगकेन कारितानिकायानि चतुः किकामलपट्टके || शुभं भूयात् || राउल श्रीमेघराजविजयराज्ये श्रीशांतिनाथनालिमंडपो निष्पन्नः || (४१८) ( 1 ) [ संव]त् १५६८ वर्षे वैशाखशुदि ७ दिने गुरुपुष्य योगे राउल श्रीकुभकर्ण विजय [राज्ये] ( 2 ) श्रीविमलनाथमासादे श्रीतपागच्छनायकभट्टारक श्री हेमविमलसूरिशिष्य पं० चारित्रसाधुगणि श्रीविरमपुरवासिसकलश्रीसंघेन कारापितो रंगमंडपः । सूत्रधारहेलाकेन कृतः । चिरं नंदतु । श्रीरस्तु ॥ (( 3 ) नामुपदेशेन Jain Education International ३२८ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy