________________
२९६
प्राचीन जैनलेख संग्रहे
( 2 ) अर्हतमईतगतां तलतांतभक्त्या श्रीशांतिनामकमनंत नितांतभक्त्या । श्रीविश्वसेनतनुजं भजतात्मशक्त्या सारंगलक्ष्मणजिनं स्मरतोक्तयुक्त्या ॥ २ ॥ यस्यातीतभवेऽप्यकारि महता शक्तस्तनामर्षिणा श्येनाकारभृता कपोततनुभृद्रिक्षापुरीक्षो
( 3 ) ईतः । भोक्ता योगिकयोगिचक्रिपदवी साम्राज्यराज्यश्रियः । स श्रीशांतिजिनोस्तु धार्मिक नृणां दातात्मसंपत्श्रियः ॥ ३ ॥ श्रीशांतिदेवोऽवतु देवदेवो धम्र्मोपदिष्टामुददायि सेवः । नंतास्ति यस्यादिमवर्णनामा राजोपमास्यस्य तु भक्तिनाम || ४ || श्रीधनराजोपाध्यायानामुपदेशेन
( 4 ) पंडित मुनिमेरुलिखितं || सूत्रधार जोधा दंता गदा नरसिंगकेन कारितानिकायानि चतुः किकामलपट्टके || शुभं भूयात् || राउल श्रीमेघराजविजयराज्ये श्रीशांतिनाथनालिमंडपो निष्पन्नः ||
(४१८)
( 1 ) [ संव]त् १५६८ वर्षे वैशाखशुदि ७ दिने गुरुपुष्य योगे राउल श्रीकुभकर्ण विजय [राज्ये]
( 2 ) श्रीविमलनाथमासादे श्रीतपागच्छनायकभट्टारक श्री हेमविमलसूरिशिष्य पं० चारित्रसाधुगणि
श्रीविरमपुरवासिसकलश्रीसंघेन कारापितो रंगमंडपः । सूत्रधारहेलाकेन कृतः । चिरं नंदतु ।
श्रीरस्तु ॥
(( 3 ) नामुपदेशेन
Jain Education International
३२८
For Private & Personal Use Only
www.jainelibrary.org