________________
लेखाङ्क:- ३९५-३९७ ।
अटोल प्रमुख कुटुंबयुतेन स्वद्रव्यकारित नवलखाख्यमासादोद्धारे श्री पार्श्वनाथबिंबं
( 6 ) सपरिकरं स्वश्रेयसे कारितं प्रतिष्ठापितं च स्वप्रतिष्ठायां प्रतिष्ठितं च श्रीमदकबरसुरत्राणमदत्तजगद्गुरुविरुदधारक 'तपागच्छाधिराज भट्टारक
(7) श्रीहीर विजयसूरिपट्टप्रभाकर भट्टारक श्रीविजय सेन सूरिपट्टालंकार भट्टारकश्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्यश्रीविजयसिंहममुखपरिकरपरिकरितैः ।
२४७
( ३९६ )
( 1 ) ओं । श्रीपल्लिकीये प्रद्योतनाचार्यगच्छे व (दृ) द्धौ भादामादाकौ तयोः श्रेयोर्थ लखमलासुत देशलेन रिख
( 3 ) भनाथप्रतिमा श्रीविरनाथमहाचैत्ये देवकुलिकायां कारिता । संवत् ११५१ आषाढ सुदि ८ गुरौ ।
( ३९७ )
( 1 ) ओं || सं० १९४४ माघसुदि ११ भ्रंपतेरं प्रदेव्यास्तु सूनुना जेज्जकेन स्वयं प्रपूर्णवज्रमानाद्यैर्मिलित्वा सर्वairy | १ खन्नके पूर्णभद्रस्य वीरना
बांधवैः
Jain Education International
( 2 ) थस्य मंदिरे कारिता वीरनाथस्य श्रेयसे प्रतिमानघा || २ || सूरेः प्रद्योतनार्यस्य ऐंद्रदेवेन सूरिणा भूषिते सांप्रतं गच्छे निःशेषनय संजु (यु) ते ॥
૩૧૯
--
For Private & Personal Use Only
www.jainelibrary.org