________________
२४८
प्राचीनजैनलेखसंग्रहे
( ३९८ )
॥ ॐ ह्री श्री नमः श्रीपातिसाह षुणसाह(१) विजयराज्ये॥ संवत् १६८६ वर्षे वैशाखसिताष्टमी शनिवासरे महाराजाधिराज महाराजाश्रीगजसिंहजीविजयराज्ये श्रीपालिकानगरे सोनिगराश्रीजगनाथजीराज्ये उपकेशज्ञातीय श्रीश्रीमालचंडालेचागोत्रे सा० मोटिलभार्या सोभागदे पुत्र सा० डूंगर भ्रात सा० भाषर नामाभ्यां दूंगरभायों नाथलदे पुत्ररूपसी रायसिंघ रतना भाषरभार्या भावलदे पु० ईसर अटोल रूपा पु० टीला युतेन स्वश्रेयसे श्रीशांतिनाथविवं कारापितं प्रतिष्ठितं श्रीचेगच्छशार्दूलशाखायां राजगच्छान्वये भ० श्रीमान् चंद्रसूरितत्पट्टे श्रीरत्न चंद्रसूरि वा० तिलकचंद्र मु० रूपचंद्रयुतेन प्रतिष्ठा कृता स्वश्रेयोर्थे श्रीपालिकानगरे श्रीनवलपाप्रासादे जीर्णोद्धारकारापितमूलनायकश्रीपार्श्वनाथप्रमुखचतुर्विंशतिजिनानां विबानि] प्रतिष्ठापितानि सुवर्णमयकलशदंडो रूप्य सहस्र ५ द्रव्य व्ययकृतेनात्र बहुपुण्यउपार्जितं अन्यप्रतिष्ठागृजेरदेशे कृता श्रीपार्श्वगुरुगोत्रदेवीश्रीअंबिकाप्रसादात सर्वकुटुंबद्धिर्भूयात् ॥
(३९९ ) संवत् १६८६ वर्षे वैशाखसुदि ८ दिने राजाधिराजमहाराजश्रीगजसिंहविजयमानराज्ये मेडतानगरवास्तव्य उकेशवंशे कुहाडगोत्रे सा• हर्षा भार्या मीरादे पुत्र सा० जसवंतकेन स्वश्रेयसे श्रीपार्श्वनाथविंबं कारितं स्थापितं च ॥ महाराणा श्रीगजसिंहविजयराज्ये श्रीगोडवाडदेशे श्रीविजयदेवसूरीश्वरोपदेशतः वीधरला वास्तव्य समरतसंघन शिशरिण्या उपरिनिर्मापितेन
૩૨૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org