________________
प्राचीनजैनलेखसंग्रहे
( ३९४ ) (1) ॥ संवत् १६८६ वर्षे वैशाखमासे शुक्लपक्षे अतिपुष्ययोगे
अष्टमीदिवसे श्रीमेडतानगरवास्तव्य सूत्रधार कुधरण( 2 ) पुत्र सूत्र० ईसर दूदा इंसानामभिः [ ईसर ] पुत्र लखा
चोखा सुरताण दूदा पुत्रनरायण हंसा पुत्र केशवादि
परिवारपरिवृतैः ( 3 ) स्वश्रेयसे श्रीमहावीरविवं कारितं प्रतिष्ठापितं च श्रीपा
लीवास्तव्य सा० डूंगर भाखर कारितप्रतिष्ठायां प्र.
तिष्ठितं ( 4 ) च भट्टारक श्रीविजयसेनसूरिपट्टालंकार भट्टारक श्रीश्री
श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्य श्रीविजयसिंह [ प्रमुखपरिकरपरिकरितैः ]
___ ( ३९५ ) (1) ॥ संवत् १६८६ वर्षे वैशाखसुदि ८ शनौ महा(2) राजाधिराजमहाराजश्रीगजसिंहविजयमानराज्ये युवराज
कुमारश्रीअमरसिंहराजिते ( 3 ) तत्प्रसादपात्र चाहमानवंशावतंसश्रीजसवतंसुतश्रीजगन्ना
थशासने श्रीपालीनगरवास्तव्यश्रीश्रीश्रीमाल( 4 ) ज्ञातीय सा० मोटिल भा० सोभाग्यदे पुत्ररत्न सा.
डूंगर भाखरनामभ्रातृदयेन सा० डूंगर भा० नाथदे पुत्र
सा० रूपा रामसिंघ रतन सा० (5) पौत्र सा० टीला सा० भाखर भा० भावलदे पुत्र ईसर
૩૧૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org