SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - ३८४-३८७ । ( ३८४ ) श्र ० ॥ सं० १५३४ वर्षे ज्येष्ठसुदि १० श्रीऊकेशवंशे गणबग्गी सा० पास भार्या लखमादे पुत्र सा० भोजा सुश्राव पण भ्रातृ सा० पदा तत्पुत्र सा० कीका प्रमुख परिवार सहि ते सपुण्यार्थं श्रीसंभवनाथविवं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्री जिन भद्रसूरिपदे श्रीजिनचंद्रसूरिभिः ॥ (३८५ ) संवत् १५५५ वर्षे ज्येष्ठवदि १ शुक्रे उकेसन्यातीय काकनागोत्रे साह जारमल्ल पु० ऊदा चांपा ऊदा भा० रूपी पु० माला खेता बाला भा० बहरंगदे सकुटुंब श्रे० ऊदा पूर्व० पु० श्री चंद्रप्रभमूलनायक चतुर्विंशतिजिनानां बिंबं कारितं प्रतिष्ठितं श्रीखंडेर गच्छे श्रीजसोभद्रसूरि संताने श्रीशांतिसूरिभिः । (३८६ ) || ओं ॥ संवत् १५३६ वर्षे फागुणसुदि ३ रवौ फोफलिया गोत्रे सा० मूला पुत्र देवदत्त भार्या सारू पुत्र सा० नरू श्रावण भार्या नामलदे परिवारयुतेन श्री आदिनाथविंबं श्रेयसे कारितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिश्रीजिनसमुद्रसूरिप्रतिष्ठितं । २४३ (३८७ ) सं० १५१३ माघशुदि ३ दिने उकेश सा० मदा भा० वालहदे पुत्र सा० क्षेमाकेन भा० सेलखू भ्रातृ हेमा कान्हा रमल प्रमुख कुटुंबयुतेन श्रीअजितनाथबिंबं का० म० तपा श्री रत्नशेखरसूरिभिः । Jain Education International ૩૧૫ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy