________________
२४२
प्राचीन जैन लेख संग्रहे
पालीग्रामस्थलेखाः ।
( ३८१ )
( 1 ) ओं || संवत् १२०१ ज्येष्ठ वदि ६ रवौ श्रीपल्लिकायां श्रीमहावीर चैत्ये
( 2 ) महामात्य श्री आनंदसुत महामात्य श्री पृथ्वीपालेनात्मयोऽर्थ
( 3 ) जिनयुगलं प्रदत्तं || श्री अनंतनाथदेवस्य ॥
( ३८२ )
९ ॥ संवत् १९४४ माघसुदि ११ वीरऊल्ल देवकुलिकायां दुर्लभाजिताभ्यां शान्त्याप्तः कृतः श्रीब्राह्मीगच्छीय श्रीदेवाचार्येन प्रतिष्ठितः ।
(३८३ )
(1) ओं ॥ ११७८ फाल्गुनसुदि ११ शनौ श्रीपल्लिका० श्रीवीरनाथमहाचैत्ये श्रीमदुद्योतनाचार्य महेश्वराचार्याना [ये ] देवाचार्यगच्छे साहारसुत पारसघणदेवौ तयोर्मध्ये घ
( 2 ) [ ण]देव सुत देवचंद्र पारस सुत हरिचंद्राभ्यां देवचंद्र भार्या वसुंधरिस्तस्या निमित्तं श्री ऋषभनाथप्रथमतीर्थकर बिंबं कारितं ॥ गोत्रार्थं च मंगलं महावीरः ।
Jain Education International
૩૧૪
For Private & Personal Use Only
www.jainelibrary.org