SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: ३८० । २४१ (:(0) र्द्ध: । निर्माणकोस्य गुरवोत्र कृतप्रतिष्ठा नंदंतु संघसहिता भुवि सुप्रतिष्ठाः || ३६ || श्रीमद्भिर्भुवनहिताभिषेकवर्यैः प्र शस्ती रेपात्र | कृत्वा विचित्रवृत्ता लिखिता श्रीकीर्तिरिव मूर्त्ता ॥ ३७ ॥ उत्कीर्णा च सुवर्णा ठक्करमा (1) रहांगजेन पुण्यार्थे । वैज्ञानिकसुभावकवरेण वधाभिधान || ३८ || इति विक्रमसंवत् १४१२ आषाढवदि ६ दिने । श्रीखरतरगच्छशृंगारसुगुरुश्रीजिनलब्धिसूरिपट्टालङ्कारश्रीजिनेन्द्रसूरीणामुपदे (2) शेन । श्रीमंत्रिवंशमंडन ट० मंडननंदनभ्यां । श्रीभुवनहितोपाध्यायानां पं० हरिभगणि मोदमूर्त्तिगणि हर्ष - मूर्त्तिगणि पुण्यप्रधानगणिसहितानां पूर्वदेशविहारश्रीमहातीर्थयात्रासंसूत्र (33) णादिमहाप्रभावनया सकलश्रीविधिसंघसमानंदनभ्यां । ४० वच्छराज ४० देवराजसुत्रावाभ्यां कारितस्य श्री पार्श्वनाथप्रसादस्य प्रशस्तिः ॥ शुभं भवतु श्रीसंघस्य ॥ Jain Education International ૩૧૩ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy