________________
लेखाङ्क: ३८० ।
२४१
(:(0) र्द्ध: । निर्माणकोस्य गुरवोत्र कृतप्रतिष्ठा नंदंतु संघसहिता भुवि सुप्रतिष्ठाः || ३६ || श्रीमद्भिर्भुवनहिताभिषेकवर्यैः प्र शस्ती रेपात्र | कृत्वा विचित्रवृत्ता लिखिता श्रीकीर्तिरिव मूर्त्ता ॥ ३७ ॥ उत्कीर्णा च सुवर्णा ठक्करमा
(1) रहांगजेन पुण्यार्थे । वैज्ञानिकसुभावकवरेण वधाभिधान || ३८ || इति विक्रमसंवत् १४१२ आषाढवदि ६ दिने । श्रीखरतरगच्छशृंगारसुगुरुश्रीजिनलब्धिसूरिपट्टालङ्कारश्रीजिनेन्द्रसूरीणामुपदे
(2) शेन । श्रीमंत्रिवंशमंडन ट० मंडननंदनभ्यां । श्रीभुवनहितोपाध्यायानां पं० हरिभगणि मोदमूर्त्तिगणि हर्ष - मूर्त्तिगणि पुण्यप्रधानगणिसहितानां पूर्वदेशविहारश्रीमहातीर्थयात्रासंसूत्र
(33) णादिमहाप्रभावनया सकलश्रीविधिसंघसमानंदनभ्यां । ४० वच्छराज ४० देवराजसुत्रावाभ्यां कारितस्य श्री पार्श्वनाथप्रसादस्य प्रशस्तिः ॥ शुभं भवतु श्रीसंघस्य ॥
Jain Education International
૩૧૩
For Private & Personal Use Only
www.jainelibrary.org