SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २४४ प्राचीनजैनलेखसंग्रह (३८८) सं० १५३२ वर्षे चैत्रसुदि ३ गुरु ऊ० गुगलाचा गोत्रं सा० खीमा घु० काजा भाः रतमादे पु० वरसा नरसा भादा भार्या पुत्रसहितेन स्वश्रेयसे श्रीसंडेरगच्छे श्रीजशोभद्रमूरिसंताने श्रीचंद्रप्रभसामिबिंब कारितं प्रतिष्ठितं श्रीसालि[गसूरिभिः] (३८९) संवत् १५३४ वर्षे फा० शु० २ गुरौ ऊ० चूदालियागोत्रे चउ. सा. सिवा भा० सुहागदे पुत्र सा० देवाकेन भा० दाडिमदे पुत्र आसा भार्या जगादे इत्यादि कुटुंबयुतेन स्वश्रेयसे श्रीशंभवनाथविंद का० प्रति श्रीसूरिभिः वीरमपुरे। (३९०) संवत् १७०० तर्षे माघसितद्वादश्यां बुधे श्रीश्रीयोधपुर वास्तव्य उसवाल ज्ञातीय मुंहणोत्रगोत्रे जयराज भार्या मनोरथदे पुत्र सुभा पु० ताराचंद भोजराजादियुतेन श्रीशीतलपार्थचीरनेमिः मूर्तिस्फुर्तिमतिविंशतिजिनविंबविराजितदलदशकं चतुर्विंशतिजिनकमलकारितं प्रतिष्ठितं तपागच्छे भट्टारकश्रीविजयदेवसूरिआचार्य श्रीविजयसिंहमूरिनिर्देशात् उ० सप्तम(?)चंद्रगणिभिः । सं० १५२९ वर्षे माह सु० ५ रचौ ऊ० भोगर गो० सा० राणा भा० रत्नादे पु० चाहड भा० रइणा पु० खरहथ खादा खात खना पितृश्रे० श्रीनमिनाथवि कारि० श्रीनागेंद्रगच्छे प्रतिष्ठितं श्रीसोमरत्नसूरिभिः । ૩૧૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy