SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ लेखाइः-३८०। २३९ (18) - - -जिनवल्लभ - -- शांगनोवल्लभो - - - - प्रियः यदीयगुणगौरवं श्रुतिपुटेन सौधोपमं निपीय शिरसोऽधुनापि कुरुते न कस्तांडवं ॥२०॥ तत्पट्टे जिनदत्तमूरि रभवद्योगीन्द्रचूडामणिमिथ्याध्वां(19) तनिरुद्धदर्शन - - - - अंबिकया न्यदेशि सुगुरुः क्षे त्रेऽत्र सर्वोत्तमः सेव्यः पुण्यवतां सतां सुचरणज्ञानश्रिया सत्तमः ॥ २१ ॥ ततः परं श्रीजिनचन्द्रमूरिर्वभूव निःसंग गुणास्तभूरिः। (2)) चिन्तामणि लितले यदीयेऽध्युवास वासादिव भाग्य लक्ष्म्याः ॥२२॥ पक्षे लक्ष्यगते सुसाधनमपि प्रेत्यापिदुःसाधनं दृष्टांतस्थितिवन्धबंधुरमपि प्रक्षीणदृष्टान्तकं । वादे वादिगतप्रमाणमपि यैर्वाक्यं (21) प्रमाणस्थितं ते वागीश्वरपुंगवा जिनपतिप्रख्या बभूवु स्ततः ॥२३॥ अथ जिनेश्वरसूरियतीश्वरा दिनकरा इव गोभरभास्वराः । भुवि विवोधितसत्कमलाकराः समुदिता वियति स्थितिसुन्दराः ॥१४॥ जिन प्र(22) बोधा हतमोहयोधा जने विरेजुर्जनितमबोधाः । ततः पदे पुण्यपदेऽदसीये गणेन्द्रचर्या यतिधर्माधुर्याः ॥२५॥ निरंधानो गोभिः प्रकृतिजडधीनां विलसितं भ्रमभ्रश्य ज्जोतीरसदशकलाकोल(28) विकलः । उदीतस्तत्प? प्रतिहततमाकुग्रहमतिर्नवी नोऽसौ चंद्रो जगति जिनचन्द्रो यतिपतिः ॥२६॥ प्राकट्यं पंचमारे दधति विधिपथश्रीविलासप्रकारे धर्माधारे सुसारे विपुलगिरिवरे मानतुंगे विहा 3११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy