________________
लेखाइः-३८०।
२३९ (18) - - -जिनवल्लभ - -- शांगनोवल्लभो - - - - प्रियः
यदीयगुणगौरवं श्रुतिपुटेन सौधोपमं निपीय शिरसोऽधुनापि कुरुते न कस्तांडवं ॥२०॥ तत्पट्टे जिनदत्तमूरि
रभवद्योगीन्द्रचूडामणिमिथ्याध्वां(19) तनिरुद्धदर्शन - - - - अंबिकया न्यदेशि सुगुरुः क्षे
त्रेऽत्र सर्वोत्तमः सेव्यः पुण्यवतां सतां सुचरणज्ञानश्रिया सत्तमः ॥ २१ ॥ ततः परं श्रीजिनचन्द्रमूरिर्वभूव निःसंग
गुणास्तभूरिः। (2)) चिन्तामणि लितले यदीयेऽध्युवास वासादिव भाग्य
लक्ष्म्याः ॥२२॥ पक्षे लक्ष्यगते सुसाधनमपि प्रेत्यापिदुःसाधनं दृष्टांतस्थितिवन्धबंधुरमपि प्रक्षीणदृष्टान्तकं । वादे
वादिगतप्रमाणमपि यैर्वाक्यं (21) प्रमाणस्थितं ते वागीश्वरपुंगवा जिनपतिप्रख्या बभूवु
स्ततः ॥२३॥ अथ जिनेश्वरसूरियतीश्वरा दिनकरा इव गोभरभास्वराः । भुवि विवोधितसत्कमलाकराः समुदिता
वियति स्थितिसुन्दराः ॥१४॥ जिन प्र(22) बोधा हतमोहयोधा जने विरेजुर्जनितमबोधाः । ततः
पदे पुण्यपदेऽदसीये गणेन्द्रचर्या यतिधर्माधुर्याः ॥२५॥ निरंधानो गोभिः प्रकृतिजडधीनां विलसितं भ्रमभ्रश्य
ज्जोतीरसदशकलाकोल(28) विकलः । उदीतस्तत्प? प्रतिहततमाकुग्रहमतिर्नवी
नोऽसौ चंद्रो जगति जिनचन्द्रो यतिपतिः ॥२६॥ प्राकट्यं पंचमारे दधति विधिपथश्रीविलासप्रकारे धर्माधारे सुसारे विपुलगिरिवरे मानतुंगे विहा
3११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org