________________
पाचीनजनलेखसंग्रहै (12) णिमयतारापारशृंगारसारा । स्म भवति तनुजातो धर्म
सिंहोत्र धुर्यस्तदनु च गुणराजः सत्कलाकलिवर्यः ॥१२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरुगुणजातः पी
मराजोंगजातः । प्रथम उदितपद्मः पद्म--- (13) सिंहो द्वितीयस्तदपरघडसिंहः पुत्रिका चाच्छरीति ॥१३
इतश्च ॥ श्रीवर्द्धमानजिनशासनमूलकन्दः पुण्यात्मनां समुपदर्शितमुक्तिभन्दः । सिद्धान्तमूत्ररचको गणभृतसुधर्मना
माजनि प्रथमकोऽत्रयुग(14) प्रधानः ॥१४॥ तस्यान्वये समभवद्दशपूर्विवज्रस्वामी मनो
भवमहीधरभेदवनः । यस्मात्परं प्रवचने प्रससार वज्रशाखा सुपात्रसुमनःसकलप्रशाखा ॥१५॥ तस्यामहर्निश
मतीव विकाशवत्यां चान्द्रे कु(15) ले विमलसर्वकलाविलासः। उद्योतनो गुरुरभाद्विबुधो
यदीये पट्टेऽजनिष्ट सुमुनिर्गणिवर्द्धमानः ॥१६॥ तदनु भुवनाश्रान्तख्यातावदातगुणोत्तरः सुचरणरमाभूरिः मूरि
बभूव जिनेश्वरः । खरतर इ(16) ति ख्याति यस्मादवाप गणोप्ययं परिमल कल्पश्रीष - -
इगणो वनौ ॥ १७॥ ततः श्रीजिनचन्द्राख्यो वभूव मुनिपुङ्गवः। संवेगरंगशालां यश्चकार च बभार च ॥ १८॥
स्तुत्वा मन्त्रपदाक्षरैरवनितः श्रीपा(17) चिन्तामणि - - - - - - - - - ताकारिणं ।
स्थानेनंतमुखोदयं विवरणं चक्रे नवांग्या यकैः श्रीमन्तो ऽभयदेवमूरिगुरवस्तेऽतः परं जबिरे ॥ १९ - -- --
૩૧૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org