SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पाचीनजनलेखसंग्रहै (12) णिमयतारापारशृंगारसारा । स्म भवति तनुजातो धर्म सिंहोत्र धुर्यस्तदनु च गुणराजः सत्कलाकलिवर्यः ॥१२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरुगुणजातः पी मराजोंगजातः । प्रथम उदितपद्मः पद्म--- (13) सिंहो द्वितीयस्तदपरघडसिंहः पुत्रिका चाच्छरीति ॥१३ इतश्च ॥ श्रीवर्द्धमानजिनशासनमूलकन्दः पुण्यात्मनां समुपदर्शितमुक्तिभन्दः । सिद्धान्तमूत्ररचको गणभृतसुधर्मना माजनि प्रथमकोऽत्रयुग(14) प्रधानः ॥१४॥ तस्यान्वये समभवद्दशपूर्विवज्रस्वामी मनो भवमहीधरभेदवनः । यस्मात्परं प्रवचने प्रससार वज्रशाखा सुपात्रसुमनःसकलप्रशाखा ॥१५॥ तस्यामहर्निश मतीव विकाशवत्यां चान्द्रे कु(15) ले विमलसर्वकलाविलासः। उद्योतनो गुरुरभाद्विबुधो यदीये पट्टेऽजनिष्ट सुमुनिर्गणिवर्द्धमानः ॥१६॥ तदनु भुवनाश्रान्तख्यातावदातगुणोत्तरः सुचरणरमाभूरिः मूरि बभूव जिनेश्वरः । खरतर इ(16) ति ख्याति यस्मादवाप गणोप्ययं परिमल कल्पश्रीष - - इगणो वनौ ॥ १७॥ ततः श्रीजिनचन्द्राख्यो वभूव मुनिपुङ्गवः। संवेगरंगशालां यश्चकार च बभार च ॥ १८॥ स्तुत्वा मन्त्रपदाक्षरैरवनितः श्रीपा(17) चिन्तामणि - - - - - - - - - ताकारिणं । स्थानेनंतमुखोदयं विवरणं चक्रे नवांग्या यकैः श्रीमन्तो ऽभयदेवमूरिगुरवस्तेऽतः परं जबिरे ॥ १९ - -- -- ૩૧૦ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy