SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: ३८० । ११७ (4) नियोगान्मगधेषु मलिकवयोनाममण्डलेश्वरसमये । तदीयसेवक सहणास दुरदीन साहाय्येन । यादाय निर्गुणखनिगुणिरङ्गभाजां || पुंमौक्तिकावलिरलं कुरुते सुराज्यं वक्षः श्रुती अपिशिरः (7) सुतरां सुतारा सोयं विभाति भुवि मन्त्रिदलीय वंशः ॥ ५ ॥ वंशेमुत्रपवित्रधीः सहजपालाख्यः सुमुख्यः सतां जज्ञेऽनन्य समान सद्गुणमणशृङ्गारितांगः पुरा । तत्सूनुस्तु जनस्तुतस्तिहुणपालेति मतीतोऽभव ( ४ ) ज्जातस्तस्य कुले शुधांशुधवले राहाभिधानो धनी ॥६॥ तस्यात्मजोजनि च ठक्करमण्डनाख्यः सद्धर्मकर्मविधिशिष्टजनेषु मुख्यः । निःसीमशीलकमलादिगुणालिघाम जज्ञे गृहेऽस्यः गृहिणी थिरदेविनाम || (१) ७ पुत्रास्तयोः समभवन् भुवने विचित्राः पंचात्र संततिभृतः सुगुणैः पवित्राः । तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधानसहराज इति प्रतीताः ॥ तुर्यः पुनर्जयति सम्प्रति बच्छराजः श्रीमा ( 10 ) न् सुबुद्धिलघुबान्धवदेवराजः । याभ्यां जडाधिकतया घनपङ्कपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेदे ॥ ९ । प्रथममनवमाया वच्छराजस्य जाया समजनि रतनीति स्फीतिसन्नीतिरीतिः । प्रभवति पहराजः सद्गु ( 11 ) श्रीसमाजः सुत इत इद्द मुख्यस्तत्परयोढराख्यः ॥१०॥ द्वितीया च प्रिया भाति वीधीरिति विधिप्रिया । धनसिंहादयश्वास्याः सुता बहुरमाश्रिताः ॥ ११ ॥ अजनि च दयिताद्या देवराजस्य राजी गुणम Jain Education International ३०८ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy