________________
लेखाङ्क: ३८० ।
११७
(4) नियोगान्मगधेषु मलिकवयोनाममण्डलेश्वरसमये । तदीयसेवक सहणास दुरदीन साहाय्येन । यादाय निर्गुणखनिगुणिरङ्गभाजां || पुंमौक्तिकावलिरलं कुरुते सुराज्यं वक्षः श्रुती अपिशिरः
(7) सुतरां सुतारा सोयं विभाति भुवि मन्त्रिदलीय वंशः ॥ ५ ॥ वंशेमुत्रपवित्रधीः सहजपालाख्यः सुमुख्यः सतां जज्ञेऽनन्य समान सद्गुणमणशृङ्गारितांगः पुरा । तत्सूनुस्तु जनस्तुतस्तिहुणपालेति मतीतोऽभव
( ४ ) ज्जातस्तस्य कुले शुधांशुधवले राहाभिधानो धनी ॥६॥ तस्यात्मजोजनि च ठक्करमण्डनाख्यः सद्धर्मकर्मविधिशिष्टजनेषु मुख्यः । निःसीमशीलकमलादिगुणालिघाम जज्ञे गृहेऽस्यः गृहिणी थिरदेविनाम ||
(१) ७ पुत्रास्तयोः समभवन् भुवने विचित्राः पंचात्र संततिभृतः सुगुणैः पवित्राः । तत्रादिमास्त्रय इमे सहदेवकामदेवाभिधानसहराज इति प्रतीताः ॥ तुर्यः पुनर्जयति सम्प्रति बच्छराजः श्रीमा
( 10 ) न् सुबुद्धिलघुबान्धवदेवराजः । याभ्यां जडाधिकतया घनपङ्कपूर्वदेशेपि धर्मरथधुर्यपदं प्रपेदे ॥ ९ । प्रथममनवमाया वच्छराजस्य जाया समजनि रतनीति स्फीतिसन्नीतिरीतिः । प्रभवति पहराजः सद्गु
( 11 ) श्रीसमाजः सुत इत इद्द मुख्यस्तत्परयोढराख्यः ॥१०॥ द्वितीया च प्रिया भाति वीधीरिति विधिप्रिया । धनसिंहादयश्वास्याः सुता बहुरमाश्रिताः ॥ ११ ॥ अजनि च दयिताद्या देवराजस्य राजी गुणम
Jain Education International
३०८
For Private & Personal Use Only
www.jainelibrary.org