________________
२३१ प्राचीनजेनलेखसंग्रह
राजगृहगलपार्श्वनाथमंदिर प्रशस्तिः।
(३८०) ( 1 ) प ॥ आँनमः श्रीपार्श्वनाथाय ॥ श्रेयश्रीविपुलाचला.
मरगिरिस्थेयः स्थितिस्वीकृतिः पत्रश्रेणिरमाभिरामभुजगाधीशस्फटासंस्थितिः । पादासीनदिवस्पतिः शुभफलश्रीकी
तिपुष्पोद्गमः श्रीसङ्घाय ददातु वाञ्छितफलं (2) श्रीपार्श्वकल्पद्रुमः ।१॥ यत्र श्रीमुनिसुव्रतस्य सुविभो
जन्न व्रतं केवल सम्राजां जयरामलक्ष्मणजरासन्धादिभूमीभूजां । जज्ञे चक्रिवलाच्युतप्रतिहरिश्रीशालिनां
सम्भवःप्रापुः श्रेणिकभूधवादि( 3 ) भविनो वीराच्च जैनी रमा ॥२॥ यत्राभयकुमारश्रीशा
लिधन्यादिमा धनाः । सर्वार्थसिद्धिसम्भोगभुजो जाता द्विधाऽपि हि ।। ३ ।। यत्र श्रीविपुलाभिधोऽवनिधरो वैभार
नामापि च श्रीजैनेन्द्रविहारभूषणधरौ पूर्वाप( 4 ) राशास्थितौ । श्रेयो लोकयुगेऽपि निश्चितमितो लभ्यं
ब्रुवाते नृणां तीर्थ रामगृहाभिधानमिह तत्कैः कैन संस्तू. यते ॥ ४ ॥ तत्र च संसारापारपारावारपरपारपापणप्र
वणमहत्तमतीर्थे । श्रीराजगृहम( 5 ) हातीर्थे । गजेन्द्राकारमहापोतप्रकारश्रीविपुलगिरिवि
पुलचूलापीठे सकलमहीपालचक्रचूलामाणिक्यमरीचिम ञ्जरीपिञ्जरितचरणसरोजे । सुरत्राणश्रीसाहिपेरोजे मही मनुशासति । तदीय
3०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org