SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २३१ प्राचीनजेनलेखसंग्रह राजगृहगलपार्श्वनाथमंदिर प्रशस्तिः। (३८०) ( 1 ) प ॥ आँनमः श्रीपार्श्वनाथाय ॥ श्रेयश्रीविपुलाचला. मरगिरिस्थेयः स्थितिस्वीकृतिः पत्रश्रेणिरमाभिरामभुजगाधीशस्फटासंस्थितिः । पादासीनदिवस्पतिः शुभफलश्रीकी तिपुष्पोद्गमः श्रीसङ्घाय ददातु वाञ्छितफलं (2) श्रीपार्श्वकल्पद्रुमः ।१॥ यत्र श्रीमुनिसुव्रतस्य सुविभो जन्न व्रतं केवल सम्राजां जयरामलक्ष्मणजरासन्धादिभूमीभूजां । जज्ञे चक्रिवलाच्युतप्रतिहरिश्रीशालिनां सम्भवःप्रापुः श्रेणिकभूधवादि( 3 ) भविनो वीराच्च जैनी रमा ॥२॥ यत्राभयकुमारश्रीशा लिधन्यादिमा धनाः । सर्वार्थसिद्धिसम्भोगभुजो जाता द्विधाऽपि हि ।। ३ ।। यत्र श्रीविपुलाभिधोऽवनिधरो वैभार नामापि च श्रीजैनेन्द्रविहारभूषणधरौ पूर्वाप( 4 ) राशास्थितौ । श्रेयो लोकयुगेऽपि निश्चितमितो लभ्यं ब्रुवाते नृणां तीर्थ रामगृहाभिधानमिह तत्कैः कैन संस्तू. यते ॥ ४ ॥ तत्र च संसारापारपारावारपरपारपापणप्र वणमहत्तमतीर्थे । श्रीराजगृहम( 5 ) हातीर्थे । गजेन्द्राकारमहापोतप्रकारश्रीविपुलगिरिवि पुलचूलापीठे सकलमहीपालचक्रचूलामाणिक्यमरीचिम ञ्जरीपिञ्जरितचरणसरोजे । सुरत्राणश्रीसाहिपेरोजे मही मनुशासति । तदीय 3०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy