SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३७७ । असूत सा पूर्वदिगेव सूर्य मुक्तामणि वंशविशेषयष्टिः । वज्रां (*) कुरं रोहणभूमिकेव नापाभिधानं सुत राजरत्नं ॥ २८ ॥ गुणैरनेकैः सुकृतैरनेकै लेभे प्रसिद्धिर्भुवि तेन विष्वक् । तदर्थिनोऽन्येपि समर्ज्जयंतु गु (*) णान् सपुण्यान्विधुवद्विशुद्धान् ॥ २९ ॥ तस्यासी नवलादे वनिता वनितारसाररूपगुणा । शीलालंकृतिरम्या गम्या नापाइयेनैव ॥ ३० ॥ आसाभिधा (*) नो मृताभिधश्व सुधर्मसिंहोऽप्युदयाभिधोऽपि । सादूलनामेति च संति पंच तयोस्तनूजा इव पांडुकुंत्योः ॥ ३१ ॥ आसाभिधानस्य बभूव भार्या सरू (*)पदेवीति तयोः सुतौ द्वौ । तयोरभूदादिमवीरदासो लघुश्चिरं जीवितजीवराजः ॥ ३२ ॥ वृद्धेतरस्यामृतसंज्ञितस्य मृगेक्षणा मौलिकदेऽभिधाना । सु ( * ) तावभूतामनयोस्तथा द्वौ मनोहराख्योऽपरवर्द्धमानः ॥ ३३ ॥ सदा मुदे धारलदेऽभिधाना सुधर्मसिंहस्य सम्मिणीति । कुटुंबिनी सा उछरंगदेवी Jain Education International 300 For Private & Personal Use Only २२९ www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy