SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे प्रिया ब(*)भूवोदयसंज्ञितस्य ॥ ३४ ॥ इति परिवारयुतश्चोज्जयंतशत्रुजयेष्वकृत यात्रा । निधिशरनरपति १६५९ संख्ये वर्षे हर्षेण नापाख्यः ॥३५॥ अर्बुदगिरिरा(*)णपुरे नारदपुर्यां च शिवपुरीदेशे । यात्रा युगषट्पदपदकला १६६४ मितेऽब्दे चकार पुनः ॥३६॥ श्रीविक्रमादिनु(?)तर्कपड्भू वर्षे १६६६ गते फा(*)ल्गुन शुक्लपक्षे। तौ दंपती स्वीकुरुतः स्म तुर्य व्रतं तृतीयाहनि रूप्यदानैः ॥ ३७ ॥ दानं च शीलं च तथोपकार स्त्रयात्मकोयं शुभयोग आस्ते । नापाभिधा(*)ने व्यवहारिमुख्य ____ यथाहि लोके गुरुपुष्यपूणा ॥ ३८ ॥ भुजाजिताया निजचारसंपदो न्यायोर्जितायाः फलमिष्टमिच्छता । बाणांगषट्शीतगु १६६५ संख्य(*)हायने विधापितस्तेन हि मूलमंडपः ॥ ३९ ॥ चतुष्किके द्वे अपि पार्श्वयोढियो पाभिधानेन विधापिते इसे ।। पित्रोर्यशः कीर्तिरुभे इस स्वयोः का द्वयं(*)तोडरसूत्रधारकः॥ ४० ॥ विविधवादिमतंगजकेसरी कपटपंजरभंगकृते करी । भवपयोधिसमुत्तरणे तरी प्रबलधैर्यहरेर्वसने दरी।। ४१ ॥ असमभाग्य( अयश्चयसागरः स्वगुणजितनायकनागरः । ૩૦૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy