SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २२८ प्राचीन जैन लेख संग्रहे अभूद्दधानो युवराजमुद्रां तस्मात् कुमारो गजसिंहनामा । गत्या गजो (*) तीवचलेन सिंहस्तेनैव लेभे गजसिंहनाम ॥ २२ ॥ श्रीओसवालाऽन्वयवार्द्धिचंद्रः प्रशस्तकार्येषु विमुक्ततेंद्रः । विज्ञप्रगेयोचितवालगोत्रः पणे (*)ष्वपि स्वेष्वचत्वगोत्रः || २३ || आसन्निवासी नगरान्तरे च प्रायः प्रभूतैर्द्रविणैरुपेतः । जगाभिधानो जगदीश सेवा Jain Education International देवाभिरामो व्यवहारिमु (*) ख्यः ॥ २४ ॥ विद्यापुर : सूरसुवाचकानां करे पुरे योधपुराभिधाने । दंतप्रमाणाद्ववया जगाख्यः स एष तुर्यव्रतमुच्चचार ॥ २५ ॥ तदंगजन्मा ( * ) जनितप्रमोदः पुण्यात्मनां पुण्यसहायभावात् । विशिष्टदानादिगुणैः सनाथो नाथाभिधो नाथसमाप्तमानः ॥ २६ ॥ तस्योज्ज्वलस्फारविशालशीला • भार्या(*)भवद् गूर्जरदे सुनामा । रूपेण वर्या गृहभारधु श्रीदेवगुर्वीः परिचर्ययार्या ॥ २७ ॥ 300 द्वाभ्यां युग्मं । For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy