________________
२२८
प्राचीन जैन लेख संग्रहे
अभूद्दधानो युवराजमुद्रां
तस्मात् कुमारो गजसिंहनामा ।
गत्या गजो (*) तीवचलेन सिंहस्तेनैव लेभे गजसिंहनाम ॥ २२ ॥
श्रीओसवालाऽन्वयवार्द्धिचंद्रः प्रशस्तकार्येषु विमुक्ततेंद्रः ।
विज्ञप्रगेयोचितवालगोत्रः
पणे (*)ष्वपि स्वेष्वचत्वगोत्रः || २३ ||
आसन्निवासी नगरान्तरे च
प्रायः प्रभूतैर्द्रविणैरुपेतः । जगाभिधानो जगदीश सेवा
Jain Education International
देवाभिरामो व्यवहारिमु (*) ख्यः ॥ २४ ॥
विद्यापुर : सूरसुवाचकानां करे पुरे योधपुराभिधाने । दंतप्रमाणाद्ववया जगाख्यः
स एष तुर्यव्रतमुच्चचार ॥ २५ ॥ तदंगजन्मा ( * ) जनितप्रमोदः
पुण्यात्मनां पुण्यसहायभावात् । विशिष्टदानादिगुणैः सनाथो
नाथाभिधो नाथसमाप्तमानः ॥ २६ ॥ तस्योज्ज्वलस्फारविशालशीला
• भार्या(*)भवद् गूर्जरदे सुनामा । रूपेण वर्या गृहभारधु श्रीदेवगुर्वीः परिचर्ययार्या ॥ २७ ॥
300
द्वाभ्यां युग्मं ।
For Private & Personal Use Only
www.jainelibrary.org