________________
लेखाङ्कः-३७७।
१२७
यदीयसेनोच्छलितै रजोभि--
मलीमसांगो दिवसाधिनाथः । परो दधावस्तमिषेण मन्ये
स्नातुं प्रवेशं कुरुते विनम्रः ॥ १६ ॥ अप्ये(*)कमीहेत न शुद्धवंशो
धारे च के तृप्तियुतो विशेषात् । स्वयं हतारातिवसुंधरस्त्री
परिग्रहात्तद्बहुताकरस्सः । १७ ॥ तथापि राज्यः परितोपमा( )जः
स्तुवंति विज्ञा विविधैः कवित्वैः । वहति भक्तिं स्वकुटुंबलोका अहो यशो भाग्यवशोपलभ्यं ॥ १८॥
द्वाभ्यां युग्मं । सुरेषु यद्वन्मघवा विभाति(*)
__ यथैव तेजस्विषु चंडरोचिः । न्यायानुयायिष्विव रामचंद्र--
स्तथाधुना हिंदुषु भूधवोयं ॥ १९ ॥ द्रव्यं जिना!चितकुंकुमादि
दीपार्थमाज्या(*)द्यममारियो । आचामतोम्लादितपोविशेष
विशेषतः कारयते स्वदेशे ।। २० ॥ नापुत्रवित्ताहरणं न चौरी
न न्यासमोषो न च मद्यपानं । नाख(*)टको नान्यवशा निषेवे
त्यादिस्थितिः शासति राज्यमस्मिन् ॥ २१ ॥
२८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org