SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३७७। १२७ यदीयसेनोच्छलितै रजोभि-- मलीमसांगो दिवसाधिनाथः । परो दधावस्तमिषेण मन्ये स्नातुं प्रवेशं कुरुते विनम्रः ॥ १६ ॥ अप्ये(*)कमीहेत न शुद्धवंशो धारे च के तृप्तियुतो विशेषात् । स्वयं हतारातिवसुंधरस्त्री परिग्रहात्तद्बहुताकरस्सः । १७ ॥ तथापि राज्यः परितोपमा( )जः स्तुवंति विज्ञा विविधैः कवित्वैः । वहति भक्तिं स्वकुटुंबलोका अहो यशो भाग्यवशोपलभ्यं ॥ १८॥ द्वाभ्यां युग्मं । सुरेषु यद्वन्मघवा विभाति(*) __ यथैव तेजस्विषु चंडरोचिः । न्यायानुयायिष्विव रामचंद्र-- स्तथाधुना हिंदुषु भूधवोयं ॥ १९ ॥ द्रव्यं जिना!चितकुंकुमादि दीपार्थमाज्या(*)द्यममारियो । आचामतोम्लादितपोविशेष विशेषतः कारयते स्वदेशे ।। २० ॥ नापुत्रवित्ताहरणं न चौरी न न्यासमोषो न च मद्यपानं । नाख(*)टको नान्यवशा निषेवे त्यादिस्थितिः शासति राज्यमस्मिन् ॥ २१ ॥ २८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy