SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २१६ प्राचीन जैन लेख संग्रहे स्तिरस्कृतारिप्रतिमल्लदेवः ॥ ९ ॥ तस्यैौरसस्समजनिष्ट बलिष्ठवाहः प्रत्यर्थितापनकदर्थन पर्व्व राहुः (*) । श्रीमल्लदेव नृपपट्टसहस्ररश्मिः श्रीमानभूदुदयसिंहनृपः सरश्मिः ॥ १०॥ कमधजकुलदीपः कांतिकुल्या नदीप स्तनुजितमधुदीपः सौ (*) म्यता कौमुदीपः । नृपतिरुदयसिंहः स्वपतापास्तसिंहः सितरदमुचुकुंदः सर्व्वनीत्या मुकुंदः ॥ ११ ॥ राज्ञां समेषामयमेव वृद्धो वाच्यस्तद (*)न्देरर्थ वृद्धराजः । यस्येति शाहिर्विरुदं स्प दया दकब्बरो बब्बर शहंसः ॥ १२ ॥ तत्पट्टहेम्नः कषपट्टशोभा मवीभरत्संप्रति सूरसिंहः । यो (*) माषपेषं द्विषतः पिपेष निर्मूलकाषं कपितार्त्तितांतिः ॥ १३ ॥ राज्यश्रियां भाजनमिद्धवागा Jain Education International प्रतापमंदीकृतचण्डधामा । सपत्ननागावलिनाश सिंहः (*) पृथ्वीपती राजति सूरसिंहः ॥ १४ ॥ प्रतापतो विक्रम सूर्य सिंहौ गतौ व्योभवनं च भीतौ । अन्वर्थतो नाम जगाम सूर्य -- सिंहेति यः सर्वजन ( * ) प्रसिद्धं ॥ १५ ॥ ૨૯૮ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy