________________
लेखाङ्कः-३७७। इमे समे कोटितमेऽपि भागे
ऽपत्यप्रसारस्य न यान्ति यस्य ॥ ३ ॥ गीर्वाणसालो न हि काष्ठभावात्
तथा पशुत्वान्नहि (*)कामधेनुः । मृदा विकारान्नहि कामकुंभ
चिंतामणिनैव च कर्करत्वात् ।। ४ ॥ मूर्यो न तापाकुलताकरत्वात्
सुधाकरो नैव कलं(*)कवत्त्वात् ॥ सुवर्णशैलो न कठोरभावात
नाभ्यंगजातेन तुलाधुपैति ॥ ५ ॥ दुग्धोदधौ संस्थिततोयविन्दून्
पुष्पोच्चयानंदन * काननस्थान् । करोत्करान् शारदचन्द्रसत्कान्
कश्चिन्मिमीते गुणान् युगादेः ॥६॥ यस्माद् जगत्यां प्रभवंति विद्याः
सुपचलोकादिव(*)कामगव्यः । द्वयोऽपि वांच्छाधिकदानदक्षाः
पुण्यातु पुण्यानि स नाभिसूनुः॥७॥ यतोंतरायास्त्वरितं प्रणेशु
मृगाधिराजादिव मार्गपू(*)गाः । यद्वा मयूरादिव लेलिहानाः
स मारुदेवो भवताद् विभूत्यै ॥ ८ ॥ राठोडवंशवततिप्रतान
नीकोपमो नीकनिकायनेता । (*) राजाधिराजोऽजनि मल्लदेव -
२८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org