SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३७७। इमे समे कोटितमेऽपि भागे ऽपत्यप्रसारस्य न यान्ति यस्य ॥ ३ ॥ गीर्वाणसालो न हि काष्ठभावात् तथा पशुत्वान्नहि (*)कामधेनुः । मृदा विकारान्नहि कामकुंभ चिंतामणिनैव च कर्करत्वात् ।। ४ ॥ मूर्यो न तापाकुलताकरत्वात् सुधाकरो नैव कलं(*)कवत्त्वात् ॥ सुवर्णशैलो न कठोरभावात नाभ्यंगजातेन तुलाधुपैति ॥ ५ ॥ दुग्धोदधौ संस्थिततोयविन्दून् पुष्पोच्चयानंदन * काननस्थान् । करोत्करान् शारदचन्द्रसत्कान् कश्चिन्मिमीते गुणान् युगादेः ॥६॥ यस्माद् जगत्यां प्रभवंति विद्याः सुपचलोकादिव(*)कामगव्यः । द्वयोऽपि वांच्छाधिकदानदक्षाः पुण्यातु पुण्यानि स नाभिसूनुः॥७॥ यतोंतरायास्त्वरितं प्रणेशु मृगाधिराजादिव मार्गपू(*)गाः । यद्वा मयूरादिव लेलिहानाः स मारुदेवो भवताद् विभूत्यै ॥ ८ ॥ राठोडवंशवततिप्रतान नीकोपमो नीकनिकायनेता । (*) राजाधिराजोऽजनि मल्लदेव - २८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy