________________
२२०
प्राचीनजैनलेखसंग्रह
( ३६८ ) सं० १४८५ वै० शु० ३ बुधे प्राग्वाट श्रे० समरसी सुत दो० धारा भा० सूहवदे सुत दो महिपा भा० माल्णदे सुत दो० मुलाकेन पितृव्य दो० धर्माभ्रातृदो०मांइआभ्यां च दो० महिपा श्रेयसे श्रीसुविधिविवं कारितं प्रतिष्ठितं श्रीतपागच्छेशश्रीसोमसुंदरसूरिभिः॥
(३६९) ( 1 ) ओं ॥ स्वस्ति श्रीनृपविक्रमकालातीतसंवत() १[३]९४
वर्षे चैत्रशुदि १३ शुक्र (2) श्रीआसलपुरे महाराजाधिराजश्रीवणवीरदेवराज्ये रा
उत. ( 3 ) माल्हणान्वये राउतसोमपुत्र राउतबांबीभार्या जाखळ
देवि( 4 ) पुत्रेण राउतमूलराजेन [श्री]पार्श्वनाथदेवस्य ध्वजारो
पणसमये ( 5 ) राउतबाला राउतहा[था] कुमरलूंभा नींवा समक्षं मातृ
(तापित्रौः पु(6) ण्यार्थं ढिकुयड वा[डी सहितः प्रदत्तः। आचंद्रार्क
यावदियं व्य(7) वस्था प्रमाणा()। बहुभिर्वसुधा भुक्ता राजभिः
सगरादिभिः य( 8 ) स्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ १ शुभं
भवतु ॥ श्रीः॥
૨૯૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org