________________
लेखाङ्कः-३६६-३६७ ।
२१९ (३६६) ( . ) ॥ ॥ सं. १६८६ वर्षे प्रथमाषाढव० ५ शुक्रे राजा
धिराजगजसिंहजीराज्ये योधपुरनगरवास्तव्य मंणोत्र (') जैसासुतेन जयमलजीकेन श्रीशांतिनाथवि कारितं प्रति
छापितं स्वप्रतिष्ठायां प्रतिष्ठितं च श्रीतपागच्छा(3) धिराजभट्टारक (1) [श्री] ५ श्रीविजयदेवमूरिभिः स्वपट्टालंकार आचार्यश्रीश्रीविजयसिंहमूरिप्रमुखपरिवार [सहितैः)
(३६७ ) (1) श्रीपद्मप्रभवि (2) ॥ ० ।। सं० १६८६ वर्षे प्रथमाषाढ व० ५ शुक्र (४) राजाधिराजश्रीगजसिंहप्रदत्तसकलराज्यव्यापाराधिका
रेण (4) मं० जेसा सुत मं० जयमल्लजीनाम्ना श्रीचंद्रप्रभविं
कारितं प्रतिष्ठापितं स्वप्रतिष्ठायां श्रीजा( 5 ) लोरनगरे प्रतिष्ठितं च तपागच्छाधिराज भ० श्रीहीर
विजयसूरि पट्टालंकार भ० श्रीविजयसेनसूरिपट्टालंकार
पातशाहि श्रीजहांगीर प्रदत्त महातपाविरुदधारक(6) भ० श्री५ श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्य
श्रीविजयसिंहरिप्रमुखपरिवार परिकरितैः । राणा श्री
जगसिंहराज्ये नाडुलनगररायविहारे श्रीपद्मप्रभविंद (7) स्थापितं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org