SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३६६-३६७ । २१९ (३६६) ( . ) ॥ ॥ सं. १६८६ वर्षे प्रथमाषाढव० ५ शुक्रे राजा धिराजगजसिंहजीराज्ये योधपुरनगरवास्तव्य मंणोत्र (') जैसासुतेन जयमलजीकेन श्रीशांतिनाथवि कारितं प्रति छापितं स्वप्रतिष्ठायां प्रतिष्ठितं च श्रीतपागच्छा(3) धिराजभट्टारक (1) [श्री] ५ श्रीविजयदेवमूरिभिः स्वपट्टालंकार आचार्यश्रीश्रीविजयसिंहमूरिप्रमुखपरिवार [सहितैः) (३६७ ) (1) श्रीपद्मप्रभवि (2) ॥ ० ।। सं० १६८६ वर्षे प्रथमाषाढ व० ५ शुक्र (४) राजाधिराजश्रीगजसिंहप्रदत्तसकलराज्यव्यापाराधिका रेण (4) मं० जेसा सुत मं० जयमल्लजीनाम्ना श्रीचंद्रप्रभविं कारितं प्रतिष्ठापितं स्वप्रतिष्ठायां श्रीजा( 5 ) लोरनगरे प्रतिष्ठितं च तपागच्छाधिराज भ० श्रीहीर विजयसूरि पट्टालंकार भ० श्रीविजयसेनसूरिपट्टालंकार पातशाहि श्रीजहांगीर प्रदत्त महातपाविरुदधारक(6) भ० श्री५ श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्य श्रीविजयसिंहरिप्रमुखपरिवार परिकरितैः । राणा श्री जगसिंहराज्ये नाडुलनगररायविहारे श्रीपद्मप्रभविंद (7) स्थापितं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy