________________
प्राचीनजैनलेखसंग्रहे
(1) ओं॥ [संवत् १३५३ [ वर्षे ) ( 2 ) वैशाख वदि ५ [ सोमे ] श्री( 3 ) सुवर्णगिरौ अद्येह महा-- ( 4 ) राजकुलश्रीसाम(म)तसिंह(5) कल्याणं(ण) विजयराज्ये त( 6 ) त्पादपद्मोपजीविनि (7) [राजश्रीकान्हडदेवरा(8) ज्यधुरा मुद्वइमाने इहै(9) व वास्तव्यसंघपतिगुणध(10) र ठकुर आंबडपुत्रव(उ)कुर(11) जसपुत्रि] सोनीमहणसीह(12) भार्या माल्हणि पुत्र सोनी]रत(13) न[सिंह णाखो माल्हण गजसीह (14) तिहणापुत्र [ सो नीनरपति ज(15) यता विजयपाल [न]रपतिभा-- (16) या नायकदेवि वी) पुत्रलखमीध(17) र भुवणपाल [सु)हडपाल द्वि(18) तीय[भायो जाल्हणदेवि(वी इ(19) त्यादि कुटंबाटुंब) सहितेन] भा(20) या नायकदेवि(वी) श्रेयोर्थे (21) देवश्रीपार्श्वनाथचैत्ये पंच(22) मीबलिनिमित्त(तं) निश्रा निक्षे- '
२८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org