________________
लेखाङ्क:- ३५२ ।
( ३५२ )
( 1 ) ओं || संवत् १२२१ श्रीजावालिपुरीयकांचन [ग] रिगढस्योपरि प्रभुश्री हेमसूरिप्रबोधितश्री गुर्ज्जरघराधीश्वरपर माईतचौल्लक्य
( 2 ) महारा[ज]धिराजश्री [ कु मारपालदेवकारिते श्रीपा[ ] नाथसत्कमू [ल] र्श्व विंव (बिंब ) सहित श्रीकुवरविहाराभिधाने जैन चैत्ये । सद्विधिमव [ र्त्त ] नाय वृ ( बृ)हगच्छीयवा
( 3 ) दींद्र श्रीदेवाचार्याणां पक्षे आचंद्रार्क समर्पिते ॥ सं० १२४२ वर्षे एतदेसा ( शा ) धिपचाहमानकुलतिलकमहाराजश्रीसमरसिंहदेवादेशेन भां० पासूपुत्र मां० यशो
२११
( 4 ) वीरेण स [मु]द्धृते श्रीमद्राजकुलादेशेन श्रीदे[वा]चार्यशिष्यैः श्रीपूर्ण देवाचार्यैः । सं० १२५६ वर्षे ज्येष्ठसु० ११ श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते । । मूलशिख
Jain Education International
(5) रेव (च ) कनकमयध्वजादंडस्य ध्वजारोपणप्रतिष्ठायां कृतायां ।। सं० १२६८ वर्षे दीपोत्सवदिने अभिनवनिष्पन्नमेक्षा मध्यमंडपे श्रीपूर्णदेव सूशिष्यैः श्रीरामचंद्राचार्यै[:] सुवर्णमयकलसारोपणप्रतिष्ठा कृता ॥ सु (शु) भं भवतु ॥ छ ॥
1
૨૮૩
For Private & Personal Use Only
>
www.jainelibrary.org