SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे द्रसूरिचरणनलिनयुगलदुर्ललितराजहंसश्रीपूर्णभद्रसूरिचरणकमलपरिचरणचतुरमधुकरेण समस्तगोष्ठिकसमुदायसमन्वितेन श्रीश्रीमालवंशविभूषणश्रेष्ठियशोदेवसुतेन सदाज्ञाकारिनिज(5) ---(भ्रात यशोराजजगधरविधीयमाननिखिलमनोरथेन । श्रेष्टि( ष्ठि )यशोवीरपरमश्रावकेण संवत् १२३९ वैशाख सुदि ५ गुरौ सकलत्रिलोकीतलाभोगभ्रमणपरिश्रांति]कमलाविलासिनीविश्रामविलासमंदिरं अयं मंडपो निमापितः ॥ तथा हि ॥ नानादेशसमागतनवनवैः स्त्रीपुं सवगैर्मु हु ]र्यस्यै6 ) -. . . वावलोकनपरों तृप्तिरासाद्यते । स्मारं स्मारमथो यदीयरचनावैचित्र्यविस्फूर्जितं तैः स्वस्थानगतैरपि प्रतिदिनं सोत्कंठमावर्ण्यते ॥ ४ विश्वंभरावरवधृतिलकं किमेतल्लीलारविंदमथ किं दुहितुः पयोधेः। दत्तं सुरैरमृतकुंडमिदं किमत्र यस्यावलोकनविधौ विविधाविकल्पाः ॥ ५ ग पूरेण पातालं । (7) · · · ( विस्तारे? )[ ण } महीतलं । तुंगत्वेन नभो येन व्यानशे भुवनत्रयं ॥ ६ किं च ॥ स्फूर्जव्योमसरः समीनमकरं कन्यालिकुंभा कु]लं मेपाढ्यं सकुलीरसिंहमिथुनं प्रोद्यद्वषालंकृतं । ताराकैरवमिंदुधामसलिलं सद्राजहंसास्पदं यावत्तावदिहादिनाथभवने नंद्यादसौ मंडपः ॥ ७ कृतिरियं श्रीपूर्णभद्रसूरीणां ॥ भद्रमस्तु श्रीसंघाय॥ ---+- + ૨૮૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy