________________
प्राचीनजैनलेखसंग्रहे द्रसूरिचरणनलिनयुगलदुर्ललितराजहंसश्रीपूर्णभद्रसूरिचरणकमलपरिचरणचतुरमधुकरेण समस्तगोष्ठिकसमुदायसमन्वितेन श्रीश्रीमालवंशविभूषणश्रेष्ठियशोदेवसुतेन
सदाज्ञाकारिनिज(5) ---(भ्रात यशोराजजगधरविधीयमाननिखिलमनोरथेन । श्रेष्टि( ष्ठि )यशोवीरपरमश्रावकेण संवत् १२३९ वैशाख
सुदि ५ गुरौ सकलत्रिलोकीतलाभोगभ्रमणपरिश्रांति]कमलाविलासिनीविश्रामविलासमंदिरं अयं मंडपो निमापितः ॥ तथा हि ॥ नानादेशसमागतनवनवैः स्त्रीपुं
सवगैर्मु हु ]र्यस्यै6 ) -. . . वावलोकनपरों तृप्तिरासाद्यते । स्मारं
स्मारमथो यदीयरचनावैचित्र्यविस्फूर्जितं तैः स्वस्थानगतैरपि प्रतिदिनं सोत्कंठमावर्ण्यते ॥ ४ विश्वंभरावरवधृतिलकं किमेतल्लीलारविंदमथ किं दुहितुः पयोधेः। दत्तं सुरैरमृतकुंडमिदं किमत्र यस्यावलोकनविधौ
विविधाविकल्पाः ॥ ५ ग पूरेण पातालं । (7) · · · ( विस्तारे? )[ ण } महीतलं । तुंगत्वेन नभो येन
व्यानशे भुवनत्रयं ॥ ६ किं च ॥ स्फूर्जव्योमसरः समीनमकरं कन्यालिकुंभा कु]लं मेपाढ्यं सकुलीरसिंहमिथुनं प्रोद्यद्वषालंकृतं । ताराकैरवमिंदुधामसलिलं सद्राजहंसास्पदं यावत्तावदिहादिनाथभवने नंद्यादसौ मंडपः ॥ ७ कृतिरियं श्रीपूर्णभद्रसूरीणां ॥ भद्रमस्तु श्रीसंघाय॥
---+- +
૨૮૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org