SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २०९ लेखाङ्कः-३५१ । जालोरदुर्गस्थलेखाः। ( ३५१ ) )---(साक्षा ? ) त्रैलोक्यलक्षीविपुलकुलगृहं धर्मवृक्षालवालं श्रीमन्नाभेयनाथक्रमकमलयुग मंगलं वस्तनोतु । मन्ये मांगल्यमाला प्रणतभवभृतां सिद्धिसौध. प्रवेशे यस्य स्कन्धप्रदेशे विलसति गवलश्यामला कुंतलाली ॥१॥ श्रीचाहुमानकुलांबरमृगांकश्रीमहाराज अणहिलान्वयोद्भवश्रीमहाराजआल्हणसुत;) • • • • • • • • विलीदुर्ललितदलितरिपुबलश्रीमहा राजकीर्तिपालदेवहृदयानंदिनंदनमहाराजश्रीसमरसिंहदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि निजप्रोढिमातिरेकतिरस्कृतसकलपीत्वाहिकामंडलत[स्क]रव्यतिकरे राज्यचिंतके जोजलराजपुत्रे इत्येवं कालं(ले) प्रवर्तमाने ) • • • • • • • [ ]रपुकुलकमलेंदुः पुण्यलावण्यपात्रं नयविनयनिधानं धाम सौंदर्यलक्ष्म्याः । धरणि तरुणनारीलोचनानंदकारी जयति समरसिंहक्ष्मापतिः सिंहवृत्तिः॥२ तथा ॥ औत्पत्तिकीप्रमुखबुद्धिचतुष्टयेन निणीतभूपभवनोचितकार्यवृत्तिः । यन्मातुलः समभवत् किल जोजलाहो 1) - - - ( दोर्दछ ? ) खंडितदुरंतविपक्षलक्षः॥३ श्रीचंद्रगच्छमुखमंडनसुविहितयतितिलकसुगुरुश्रीश्रीचं ૨૮૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy