________________
२०९
लेखाङ्कः-३५१ । जालोरदुर्गस्थलेखाः।
( ३५१ ) )---(साक्षा ? ) त्रैलोक्यलक्षीविपुलकुलगृहं धर्मवृक्षालवालं श्रीमन्नाभेयनाथक्रमकमलयुग मंगलं वस्तनोतु । मन्ये मांगल्यमाला प्रणतभवभृतां सिद्धिसौध. प्रवेशे यस्य स्कन्धप्रदेशे विलसति गवलश्यामला कुंतलाली ॥१॥ श्रीचाहुमानकुलांबरमृगांकश्रीमहाराज
अणहिलान्वयोद्भवश्रीमहाराजआल्हणसुत;) • • • • • • • • विलीदुर्ललितदलितरिपुबलश्रीमहा
राजकीर्तिपालदेवहृदयानंदिनंदनमहाराजश्रीसमरसिंहदेवकल्याणविजयराज्ये तत्पादपद्मोपजीविनि निजप्रोढिमातिरेकतिरस्कृतसकलपीत्वाहिकामंडलत[स्क]रव्यतिकरे राज्यचिंतके जोजलराजपुत्रे इत्येवं कालं(ले) प्रवर्तमाने ) • • • • • • • [ ]रपुकुलकमलेंदुः पुण्यलावण्यपात्रं नयविनयनिधानं धाम सौंदर्यलक्ष्म्याः । धरणि तरुणनारीलोचनानंदकारी जयति समरसिंहक्ष्मापतिः सिंहवृत्तिः॥२ तथा ॥ औत्पत्तिकीप्रमुखबुद्धिचतुष्टयेन निणीतभूपभवनोचितकार्यवृत्तिः । यन्मातुलः समभवत्
किल जोजलाहो 1) - - - ( दोर्दछ ? ) खंडितदुरंतविपक्षलक्षः॥३
श्रीचंद्रगच्छमुखमंडनसुविहितयतितिलकसुगुरुश्रीश्रीचं
૨૮૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org