________________
लेखाका-३३६ ।
१९५
(३३६ ) ( 1 ) ॥ ० ॥ श्रीयशोभद्रसूरिगुरुपादुकाभ्यां । ( 2 ) नमः संवत् ११९७ वर्षे वैशाखमासे ( 3 ) शुक्लपक्षे षष्ठ्यां तिथौ शुक्रवासरे पुन( 4 ) वसुऋक्षप्राप्तचंद्रयोगे । श्रीसंद्धेरगच्छे । (5) कलिकालगौतमावतारः समस्तभवि( 6 ) कजनमनोंऽबुजविबोधनकदिन(7) करः । सकललब्धिविश्रामः युगप्रधानः। (8) जितानेकवादीश्वरवृंदः प्रणतानेकनर( 9 ) नायकः मुकुटकोटिघ्र(घ)ष्टपादारविंदः । श्री-- ( 10 ) सूर्य इव महाप्रसादः चतुषष्टिसुरेंद्रसं-- ( 11 ) गीयमानसाधुवादः श्रीपंडेरकीयग( 12 ) णबुधावतंसः । सुभद्राकुक्षिसरोवररा( 13 ) जहंसः यशोवीरसाधुकुलांबरनभोम( 14 ) णिसकलचारित्रिचक्रवर्तिचक्रचुडाम(15) णिः भ० प्रभुश्रीयशोभद्रसूरयः । तत्प( 16 ) हे श्रीचाहुमानवंशशृंगारः लब्धसम( 17 ) स्तनिरवद्यविद्याजलाधिपारः श्रीबद(18) रादेवीदत्तगुरुपदप्रसादः । स्वविमलकु(19 ) लप्रबोधनकप्राप्तपरमयशोवादः भ० ( 20 ) श्रीशालिमूरिः त० श्रीसुमतिसूरिः ( 21 ) त० श्रीशांतिसरिः त० ईश्वरसूरिः । ए( 22 ) वं यथाक्रममनेकगुणमणिगणरो
૨૬૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org