________________
१९४
प्राचीनजैनलेखसंग्रहे (5) जारकै[धर्माय प्रदत्तं ॥ लोपकस्य ज[ तु ](यत्)
पापं गोहत्यासहस्रेण ॥ ब्रह्महत्यासाशतेन पापेन लिप्यते सः ॥
( ३३५ ) (1) ओं ॥ स्वस्ति श्रीनृपविक्रमसम(2) यातीत सं [१]४४३ वर्षे कार्ति-- (3) क वदि १४ शुक्रे श्रीनडूलाई(4) नगरे चाहुमानान्वय महा(5) राजाधिराजश्रीवणवीरदे(6) वसुतराजश्री[]णवीरदेववि(7) जयराज्ये अवस्थ] स्वच्छ श्रीमद द्)(8) वृहद्[च्छ] नभस्तलदिनकरो(9) पम श्रीमानतुंगररिवंशोद्भ[व](10) श्रीधर्मचंद्रसूरिपट्टलक्ष्मी श्र(11) वणोउ(णोत्पलायमानैः श्रीविन-- (12) यचंद्रसूरिभि रान]ल्पगुणमाणि(13) क्यरत्नाकरस्य यदुवंशशृंगा(14) रहारस्य श्रीनेमीश्वरस्य निरा-- (15) कृतजगद(द)विषादः प्रासाद (दः) स(16) मुद्दधे(धे ) आचंद्रार्क नंदतात(त् ।। श्री।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org