________________
लेखाङ्क: - ३२३-३२४ |
दादाक्षिन्य
बुद्धिविद्धवानसंयुतः ।
श्रीमत्क टु]कराजेन तस्य दानं [कृतं] शुभं ॥ १९॥ माघे त्र्यंव(a) संप्राप्तौ विती (वर्ण) प्रतिवर्षकं । माष्टकं प्रमाणेन थल्लका * य प्रमोदत्तः ॥ १२ ॥ पूजा [] शांतिनाथस्य यशोदेवस्य ख [त्त ] के । प्रवर्द्धयतु चंद्रार्क यावदादानमु[ज्ज्य]लं ॥ २३ ॥ पितामहे [न] तस्येदं शमीपाट्यां जिनालये । कारितं शांतिना (*) थस्य बिंबं जनमनमनोहरं ॥ १४ ॥ धर्मेण लिप्यते राजा पृथ्वीं भुनक्ति यो यदा । ब्रह्महत्या सह(स्रेण पातकेन विलोपय[न] ॥ १५ ॥
संवत् १९७२ ॥
( ३२४ )
(1) सं० ३१ भाद (द्र ) [ प ] द सुदि ११ द्येह श्रीन [डू]ले ( 2 ) [ महा ] राजाधिराजश्री कटुदेवविजयोदायी] त( 3 ) - [ज] यतसीह युवराजभुज्यमानसमीपाठ्यां श्रीम( 4 ) - रपा [ल]: समस्तमुद्राव्यापारान् परिपंथियन् ] (5) [ श्री] से [आ] भटसमस्तमहाजनप्रभृती [न् । [त)( 6 ) – [T]रः – सिंधुराज - | तस्मिन् काले प्रव[] माने (7) लिf [ष]ति च पूर्व्वधर्मशासन यतु घाणक प्र( 8 ) [ति]सूण सर्व्वप्रमाण श्या - हलखेटल निषे[धः] एत( १ ) - प्रतिपाळयंति [स] आत्मानं पुण्येन लिप्यते ज
-
n
Jain Education International
૨૫૯
a
१८७
For Private & Personal Use Only
www.jainelibrary.org