________________
प्राचीनजैनलेखसंग्रहे सेवाडीग्रामस्थलेखाः। -- -
(३२३) ओं० ॥ स्वजन्मनि जनताया जाता परतोषकारिणी शांतिः । विवुधपतिविनुतचरणः स शांतिनामा जिनो जयति ॥ १॥ आसीदुग्रप्रतापाद्यः श्रीमदणहिलभूपतिः । (*) येन प्रचंडदडपराक्रम जि तामही ।। २ ॥ तत्त्रः चा(चा मानानामन्वये नीतिसई हः) । निंदराजाभियो बाजा सत्य सौ शौर्य तमाश्रयः ॥ ३॥ तत्त लूजस्ततो जातः प्रतःपाक्रांत भूतलः । अश्वराजः श्रियाधारो [भू(*)पतिर्भूभृतां वरः ।। ४ ।। ततः कटुकराजेति तात्पुत्रो धरणीतले । जज्ञे स त्यागसौभाग्यविख्यातः पुन्य(ण्य) विस्मितः ॥ ५ ॥ तद्भुकौ(क्तौ पत्तनं र भ्यं] शमीपाटीति नाम[क] । तत्रास्ति वीरनथास्य चैत्यं स्वर्गसमोपमं ।। ६॥ (*) इतश्चासीत् विशुद्धात्मा यशोदेवो बलाधिपः । राज्ञां महाजनस्यापि सभायामग्रणीस्थितः ॥ ७॥ श्रीपंडेरकसद्च्छे वंधुनां सुहादा] सतां । नित्योपकुर्वता येन न श्रांतं स(श)मचेतसा ॥ ८॥ (*) तत्सुतो बाहडो जातो नराधिपगन[प्रियः । विश्वकरच सव्वत्र प्रसिद्धो विदुषां मतः ॥ ९ ॥ तत्युत्रः [मथितो लोके जैनधम्पे परायणः । उत्पन्नास्थ]ल्लको राज्ञः प्रसादगुणमंदिरं (*) ॥ १० ॥
૨૫૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org