________________
१८८
प्राचीन जैनलेखसंग्रहे
( 10 ) कोपि लोप [य] स्यति स ब्रह्महत्यापापेन गृह्यते ॥ मंगलं ( 11 ) महाश्री ॥
( ३२५)
( 1 ) ओं० ॥ सं० १९६७ चैत्र सु० १ महाराजाधिराजश्रीअश्वराजराज्ये | श्रीकटुकराज बरा[] समी पाटीय चैत्ये जगतौ (त्या) श्रीमदेव (स्थ) नित्यपूजार्थं (1) महासाहणियविपत्रे[] उत्तिमराजपुत्रेण उप्पल केन ( । ) मांगट आंवळ ( | ) ( 2 ) वि० सलखणजोगरादि कुटुंबाचा समं (1) पद्राडा ग्रा[मे] ( 1 ) तथा मे [] चा ग्रामे (1) तथा छेछडियामद्दडीग्रामे (1) अ ]रर्ट अरहर्ट मतिदि]त्तः जवाहरकः ( 1 ) एकः ॥ यः कोपि लोप[य]ष्यति (1) स गोस्त्रीवा (ब्रा) [ह]णविनाशपापेनात्मा [नं]
( 3 ) एतत् ये ( 1 ) प्रतिपालयिष्यं ]ति ( १ ) ते स्मदीयध[भ]याः सदा भविष्यति ॥ इति मत्वा प्रतिपालनीयं ॥ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं व(बहुभिर्वसुधा [ख]क्ता राजभिः सगरादिभिः || १ || || ( ३२६ )
1
(1) ओं० ॥ संवत् १२१३ चैत्रवदि ८ मोसे अह श्रीनडूले दंडीवजा प्रतिपत्तौ महं श्री जसदेव प्रवृतिपंचकुलपतिपत्तौ बला० श्रीचांडदेव जसणागयो हस्तक्षराणि प्रयच्छति । यथा सीम्वाडी वास्तव्यवणिक् ( ग ) महणा पुत्र जिणढा
१ लेपयेत् ' इति शुद्धं प्रतिभाति ।
4
Jain Education International
૨૬૦
For Private & Personal Use Only
www.jainelibrary.org