SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - ३१८-३१९ । गोधूमय वलवणराल [का] देस्तु मेयजातस्य । द्रोणं प्रति माणकमेकमत्र सर्व्वेण दातव्यम् ॥ १७ ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १८ ॥ रामानंदकलिते विक्रमकाले गते तु शुचिमा [से] (* । [श्रीम] लभगुरोर्विदग्धराजेन दत्तमिदम् ॥ १९ ॥ नवसु शतेषु गतेषु तु षण्णवतीसमधिकेषु माघस्य | कृष्णैकादश्यामिह समर्थितं मंमटनृपेन (ण) ॥ २० ॥ यावद्भूधरभूमिभानुभरतं भागीरथी भारती मास्व[द्भा]नि गुजंगराजभव [नं] भ्राजद्भवांभोधयः । ति[ष्ठं त्यत्र सुरासुरेंद्रमहितं [जे]नं च सच्छासनं । श्रीमत्केशवसिंततिकृते तावत्प्रभूयादिदम् ॥ २१ ॥ इदं चाक्षयम्यसाधनं शासनं श्रीविदग्धराज्ञा (जेन) दत्तं ।। संवत् ९७३ श्रीमंट ( राज्ञा (जेन समर्थितं संवत् ९९६ ॥ सूत्रवाद्भव[शत] योगेश्वरेण उत्कीर्णेयं प्रशस्तिरिति ॥ ( ३१९ ) ( 1 ) ओं संवत् १३३५ वर्षे श्राम्ब (च) णदि १ सोमेsयेह समीपाट्टी ( 2 ) ( 3 ) मंडपिकायां भांषा हटउ भांवा ( 4 ) पयरा महं सजनउ महं० धीणा ( 5 ) ४० घणसीह० उ० देवसीह प्रभृ( 6 ) ति पंचकुलेन श्रीराताभिधा Jain Education International wurd ૨૫૫ १८३ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy