________________
लेखाङ्क: - ३१८-३१९ ।
गोधूमय वलवणराल [का] देस्तु मेयजातस्य । द्रोणं प्रति माणकमेकमत्र सर्व्वेण दातव्यम् ॥ १७ ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १८ ॥ रामानंदकलिते विक्रमकाले गते तु शुचिमा [से] (* । [श्रीम] लभगुरोर्विदग्धराजेन दत्तमिदम् ॥ १९ ॥
नवसु शतेषु गतेषु तु षण्णवतीसमधिकेषु माघस्य | कृष्णैकादश्यामिह समर्थितं मंमटनृपेन (ण) ॥ २० ॥ यावद्भूधरभूमिभानुभरतं भागीरथी भारती मास्व[द्भा]नि गुजंगराजभव [नं] भ्राजद्भवांभोधयः । ति[ष्ठं त्यत्र सुरासुरेंद्रमहितं [जे]नं च सच्छासनं । श्रीमत्केशवसिंततिकृते तावत्प्रभूयादिदम् ॥ २१ ॥ इदं चाक्षयम्यसाधनं शासनं श्रीविदग्धराज्ञा (जेन) दत्तं ।। संवत् ९७३ श्रीमंट ( राज्ञा (जेन समर्थितं संवत् ९९६ ॥ सूत्रवाद्भव[शत] योगेश्वरेण उत्कीर्णेयं प्रशस्तिरिति ॥
( ३१९ )
( 1 ) ओं संवत् १३३५ वर्षे श्राम्ब (च) णदि १ सोमेsयेह समीपाट्टी
( 2 )
( 3 ) मंडपिकायां भांषा हटउ भांवा
( 4 ) पयरा महं सजनउ महं० धीणा ( 5 ) ४० घणसीह० उ० देवसीह प्रभृ( 6 ) ति पंचकुलेन श्रीराताभिधा
Jain Education International
wurd
૨૫૫
१८३
For Private & Personal Use Only
www.jainelibrary.org