________________
{૮°
प्राचीन जैन लेखसंग्रहे
( 7 ) न श्रीमहावीरदेवस्य नेचामचयं वर्षस्थितके कृत द्र २४ चतुविंशति द्रम्माः वर्षे वर्षे प्रति स
( 8 )
( 9 )
( 10 ) मी मंडपिका पंचकुलेन दातव्याः ॥ ( 11 ) पालनीयाथ || बहुभिर्व
( 12 ) सुधा ] मुक्ता राजभिः सगरादि( 13 ) भिः । यस्य यस्य यदा भूमी तस्य ( 14 ) तस्य तदा फलं || शुभं भवतु ||
( 15 )
सं० १३३६ वर्षे श्रेष्टिको नागश्रे[य]
( 16 ) से अरसीहेन भ ( स ) टापक्षे दत्तद्र १२ उभ( 17 ) यं द्र ३६ समीपाटी मंडपिका
( 18 ) यां व्यापृयमाणपंचकुलेन
( 19 ) वर्ष वर्षे प्रति आचं [द्रार्क] याव
( 20 ) दा (दा) तव्याः || शुभमस्तु ॥
(३२० )
(1) र्द० ॥ ओं नमो वीतरागा
( 2 ) य ॥ संवत् १३४५ वर्षे ॥ ( 3 ) प्रथम भाद्रवा वदि ९ शु( 4 ) ऋदिनेऽद्येह श्रीन
( 5 ) डूल मंडळे महाराज( 6 ) कुल श्रीसाम्वंत सिंथ ( ६ ) - ( 7 ) देव राज्येऽत्र नि] युक्तश्री
ह
Jain Education International
૨૫૬
For Private & Personal Use Only
www.jainelibrary.org