SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ लेखाकः-३१८॥ सालंकारा समधिकरसा साधुसंधानबंधा . श्लाघ्यश्लेषा ललितविलसत्तद्धिताख्यातनामा । सद्वत्ताढ्या रुचिरविरतिधुर्यमाधुर्यवर्या सूर्याचार्यैर्व्यरचि रमणीवा(*)ति रम्या प्रशस्तिः॥४०॥ * संवत् १०५३ वर्षे माघशुक्ल १३ रविदिने पुष्पनक्षत्रे श्रीरि(ऋषभनाथदेवस्य प्रतिष्ठा कृता महाध्वजचारोपितः॥ मूलनायकः ॥ नाहकजिंदजसशंपपूरभद्रनागपोचिस्थि]. श्रावक गो. ष्ठिकैरशेषकर्मक्षयाथै स्वसंतानभवाब्धितर(*)[णार्थ चन्यायोपार्जितवित्तेन कारितः ॥ छ । परवादिदर्पमथनं हेतुनयसहस्रभंगकाकीर्णम् । भव्यजनदुरितशमनं जिनेंद्रवरशासनं जयति ॥ १॥ आसीद्धीधनसंमतः शुभगुणो भास्वत्प्रतापोज्ज्वलो विस्पष्टप्रतिभः प्रभावकलितो भूपत्तिया(मांगचितः । योषित्पी(*)नपयोधरांतरसुखाभिष्वंगसंलालितो यः श्रीमान् हरिवर्म उत्तममणिः सदशहारे गुरौ ॥२॥ तस्माद(द )भूव भुवि भूरिगुणोपपेतो भूपमा भू]तमुकुटाचितपादपीठः । श्रीराष्ट्रकूटकुलकाननकल्पवृक्षः श्रीमान् विदग्धनृपतिः प्रकटप्रतापः॥३॥ तस्माद्भूप(*)गणा - • तमा[कीतः परं भाजनं संभूतः सुतनुः सुतोऽति मतिमान् श्रीमंमटो विश्र(श्रु)तः । येनास्मिन्निजराजवंशगगने चंद्रायितं चारुणा तेनेदं पितृशासनं समधिकं कृत्वा पुनः पाल्यते ॥ ४ ॥ ૨૫૩ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy