SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह तदीयवचनानि धनकलत्रपुत्रादिकं विलोक्य सकलं चलं दलमिवानिलांदो[लि] तम् । गरिष्ठगुणगोष्ठयदः समुददीधरद्धीरधीरुदारमतिसुंदरं प्रथम(*)तीर्थकृन्मंदिरम् ॥ ३३ ॥ [ रक्तं ] वा रम्यमाणां मणितारावराजितम् । इदं मुखमिवाभाति भासमानवरालकम् ॥ ३४ ॥ चतुरस्र [ पट्टज ? | नघा[]निक शुभशुक्तिकरोटकयुक्तमिदम् । बहुभाजनराजि जिनायतनं प्रविराजति भोजनधामसमम् ॥ ३५ ॥ विदग्धनृपकारिते जिनगृहे (*)ऽतिजीणे पुनः ___ समं कृतसमुद्धताविह भवा[बु]धिरात्मनः । अतिष्ठिपत सोऽप्यथ प्रथमतीर्थनाथाकृति स्वकीर्तिमिव मूर्ततामुपगतां सितांशुद्युतिम् ॥ ३६॥ शान्त्याचार्यैत्रिपंचाशे सहस्र शरदामियम् । माघशुक्लत्रयोदश्यां सुप्रतिष्ठः प्रतिष्ठिता ॥ ३७ ॥ विदग्धनृपतिः पुरा यदतुलं तुलादे(*)र्ददौ सुदानमवदानधारिदमपीपलन्नादभुतम् । यतो धवलभूपतिर्जिनपतेः स्वयं सात्म[जो]__ रघट्टमथ पिप्पलोपदिकूपकं प्रादिशत् ॥ ३८ ॥ यावच्छेषशिरस्थमेकरजतस्थूणास्थिताभ्युल्लसत् पातालातुलमंडपामलतुलामालंबते भूतलम् । तावत्तार(*)रवाभिरामरमणी[ग]धर्वधीरध्वनि मन्यत्र धिनोतु धार्मिकाधियः [स]दूपवेलाविधौ॥३९॥ પર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy