________________
प्राचीनजैनलेखसंग्रह तदीयवचनानि धनकलत्रपुत्रादिकं
विलोक्य सकलं चलं दलमिवानिलांदो[लि] तम् । गरिष्ठगुणगोष्ठयदः समुददीधरद्धीरधीरुदारमतिसुंदरं प्रथम(*)तीर्थकृन्मंदिरम् ॥ ३३ ॥ [ रक्तं ] वा रम्यमाणां मणितारावराजितम् । इदं मुखमिवाभाति भासमानवरालकम् ॥ ३४ ॥ चतुरस्र [ पट्टज ? | नघा[]निक
शुभशुक्तिकरोटकयुक्तमिदम् । बहुभाजनराजि जिनायतनं
प्रविराजति भोजनधामसमम् ॥ ३५ ॥ विदग्धनृपकारिते जिनगृहे (*)ऽतिजीणे पुनः ___ समं कृतसमुद्धताविह भवा[बु]धिरात्मनः । अतिष्ठिपत सोऽप्यथ प्रथमतीर्थनाथाकृति
स्वकीर्तिमिव मूर्ततामुपगतां सितांशुद्युतिम् ॥ ३६॥ शान्त्याचार्यैत्रिपंचाशे सहस्र शरदामियम् । माघशुक्लत्रयोदश्यां सुप्रतिष्ठः प्रतिष्ठिता ॥ ३७ ॥ विदग्धनृपतिः पुरा यदतुलं तुलादे(*)र्ददौ
सुदानमवदानधारिदमपीपलन्नादभुतम् । यतो धवलभूपतिर्जिनपतेः स्वयं सात्म[जो]__ रघट्टमथ पिप्पलोपदिकूपकं प्रादिशत् ॥ ३८ ॥ यावच्छेषशिरस्थमेकरजतस्थूणास्थिताभ्युल्लसत्
पातालातुलमंडपामलतुलामालंबते भूतलम् । तावत्तार(*)रवाभिरामरमणी[ग]धर्वधीरध्वनि
मन्यत्र धिनोतु धार्मिकाधियः [स]दूपवेलाविधौ॥३९॥
પર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org