________________
लेखाङ्कः-३१८ ।
श्रीमदुर्लभराजभूभुज भुजैर्भुजत्यभंगां भुवं दंडैर्भण्डन शौण्डचंड सुभटैस्तस्याभिभूतं विभुः । यो दैत्यैरिव तारक (*) प्रभृतिभिः श्रीमान् [म]हेंद्रं पुरा सेनानीरिव नीतिपौरुषपरोऽनैषीत् परां निर्वृतिम् ॥ ११ ॥ गं मूलादुरमूलयगुरुबल: श्रीमूलराजो नृपो
दो धरणीवराहनृपतिं यद्वद्वि (द्वि) पः पादपम् । आयतं भुवि कांदिशीकमभिको यस्तं शरण्यो दधौ दंष्ट्रायामिव रूढमूढमहिमा कोलो महीमण्डलम् ॥ १२ ॥ (*) इत्थं पृथ्वीभर्तृभिर्नाथमानैः
सा
पाथोनाथो वा विपक्षात्स्वप[क्षं]
सुस्थितैरास्थितो यः ।
-
(c) क्षाकांक्षे रक्षणे बद्धकक्षः ॥ १३ ॥
दिवाकरस्येव करैः कठोरैः
करालिता भूपकदंव (ब) कस्य । अशिश्रियं तापहृतोरुतापं
यमुन्नतं पादपवज्जनौघाः ॥ १४ ॥
Jain Education International
धनुर्द्धरशिरोमणेरमलधर्ममभ्यस्यतो
जगा (*)म जलधेर्गुणो [गु]रुरमुष्य पारं परम् । समीयुरपि सम्मुखाः सुमुखमार्गणानां गणाः
सतां चरितमद्भुतं सकलमेव लोकोत्तरम् ॥ १५ ॥ यात्रासु यस्य विदौर्णविपुविशेषात्
व (द) लगत्तुरंग खुरखातमहीरजांसि ।
तेजोभिरुज्जितमनेन विनिर्जितत्वाद
भास्वान् विलज्जित इवातितरां तिरोऽभूत् ॥ १६ ॥ (*)
१७७
૨૪૯
For Private & Personal Use Only
www.jainelibrary.org