SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३१८ । श्रीमदुर्लभराजभूभुज भुजैर्भुजत्यभंगां भुवं दंडैर्भण्डन शौण्डचंड सुभटैस्तस्याभिभूतं विभुः । यो दैत्यैरिव तारक (*) प्रभृतिभिः श्रीमान् [म]हेंद्रं पुरा सेनानीरिव नीतिपौरुषपरोऽनैषीत् परां निर्वृतिम् ॥ ११ ॥ गं मूलादुरमूलयगुरुबल: श्रीमूलराजो नृपो दो धरणीवराहनृपतिं यद्वद्वि (द्वि) पः पादपम् । आयतं भुवि कांदिशीकमभिको यस्तं शरण्यो दधौ दंष्ट्रायामिव रूढमूढमहिमा कोलो महीमण्डलम् ॥ १२ ॥ (*) इत्थं पृथ्वीभर्तृभिर्नाथमानैः सा पाथोनाथो वा विपक्षात्स्वप[क्षं] सुस्थितैरास्थितो यः । - (c) क्षाकांक्षे रक्षणे बद्धकक्षः ॥ १३ ॥ दिवाकरस्येव करैः कठोरैः करालिता भूपकदंव (ब) कस्य । अशिश्रियं तापहृतोरुतापं यमुन्नतं पादपवज्जनौघाः ॥ १४ ॥ Jain Education International धनुर्द्धरशिरोमणेरमलधर्ममभ्यस्यतो जगा (*)म जलधेर्गुणो [गु]रुरमुष्य पारं परम् । समीयुरपि सम्मुखाः सुमुखमार्गणानां गणाः सतां चरितमद्भुतं सकलमेव लोकोत्तरम् ॥ १५ ॥ यात्रासु यस्य विदौर्णविपुविशेषात् व (द) लगत्तुरंग खुरखातमहीरजांसि । तेजोभिरुज्जितमनेन विनिर्जितत्वाद भास्वान् विलज्जित इवातितरां तिरोऽभूत् ॥ १६ ॥ (*) १७७ ૨૪૯ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy