SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेवा नकामना मनो धीरन् ब . .... हौ । अोद्धार्यसमाधुर्योऽयऽपि सः १७॥ यस्ते होमि हस्करः करुणाई शुखमा __ भीष्मो वंचनवंचितेन बचना पण धात्मिनः । माणेन प्रलयानिलो बाब लभिदो भत्रण मंत्री को रूपेण प्रबदाप्रियेण(* मदनी दानेन चल ॥१८॥ सुनयतनयं राज्ये वा(बालप्रसाद तिष्ठिरत परिणतवया निःसंगो यो च ब) खूब सुधीः स्वभाइ । कृतयुगकृतं कृत्वा कल्लं कृताचक्षु )स्कृती रकृन्द सुकृती नो पालुवति र लिल स. १९। काले कलावपि कि ११ वाली लोका विलोक्य कारण * धम्। पार्था दिपार्थिव गुणातु नेकं व्यधाद्गुणनिर्शि पमितीव चेया ॥ गोचरयंति न वाचो पचरितं चंद्र मंद्रिरुचिरल । वाचस्पतेवेचस्वी को वान्यो घण्णार्णम् ।। २१ ॥ राजधानी भुवा भत्तुस्तस्यास्ते स्तिण्डिका। अलका धनदस्येव धनान्य जननिता ।। २ ॥ नीहारहार हरहासहि(*)गा शुझारि--- [झात्का[२] बारि [शु वि राजनिनि राणाम् । वास्तव्यभव्यजनचितसम[२] तात् संतापसंपदपहारपरं माम् ॥ २३ ॥ धौतकलधौतकलशामिस मनाइच नवस्था । संत्य महारा: २५६ २०५चा जावान् ॥ १४ ॥ ૨૫) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy