________________
प्राचीन जैन लेख संग्रहे
· क्त नासत्रो oो ? [प] शोभितः । (*) सुसे (शे) [खर] ~ - - लौ मूद्धि रूढो महीभृताम् ॥ ३ ॥ अभिवि (वि) चिं कांतां सावित्रीं [ चतु ] रा[न]नः । tad ( ब ) भूवा भूविभुर्भुवनाधिकः ॥ ४ ॥
सकललोकविलोक (च) नपंकज
१७६
―
Jain Education International
-
स्फुरद नंबुदवा (बा) लदिवाकरः । रिपुवधूवदनेंदुहृतद्युतिः (*)
समुदपादि विदग्धनृप [ स्ततः ] ॥ ५ ॥ स्वाचार्यैर्यो रुचिरवच [ नैर्वा ]सुदेवाभिधाने
(a)धं नीतो दिनकर करैर्नीरजन्माकरो व । पूर्व जैनं निजमिव यशो [ कारयद्ध ]स्ति कुंड्यां
रम्यं हर्म्यं गुरुहिमगिरेः शृंग (शृंगारहारि ॥ ६॥ दानेन तुलितव ( ब ) लिना तुलादिदानस्य येन देवाय । भाग[द्वयं] व्यतीत भागश्रा ( * ) [ चार्यव ]र्याय ॥ ७ ॥ तस्मादभू[च्छुद्ध ] सत्वो ( वो ) ममटाख्यो महीपतिः । समुद्रविजयी श्राघ्यतरवारिः सदूर्म्म (मि) कः ॥ ८ ॥ तस्मादसमः समजनि [ समस्त ] जनजनितलोचनानन्दः [व] ]को वसुधाव्यापी चंद्रादिव चंद्रिकानिकरः | ९ || भक्त्वा घाट घटाभिः प्रकटमिव मदं मेदपाटे भटानां जन्ये राजन्य ( * ) जन्ये जनयति जनताजं रणं मुंजराजे । [ श्री ] माणे [म] णष्टे हरिण इव भिया गूर्जरेशे विनष्टे तत्सैन्यानां स ( श. ) रण्यो हरिरिव शरणे यः सुराणां
2
व ( ब ) भूव ॥ १० ॥
२४८
For Private & Personal Use Only
www.jainelibrary.org