________________
लेखाङ्कः-३१६-३१८ ।
(३१६) (1) ॥ संवत् १९०३ ( 2 ) वैशाख सुद ११ (2) गुरौ दिने पूज्यपरमपू( 4 ) ज्य भट्टारकश्रीश्रीकक्क(5) सूरिभिः गणेश (शिष्य ?) सहिता यथा ( यात्रा ? ) (6) सफलीकृता श्रीकवलागच्छे । (7) लि। पं० । शिवसुंदरमुनिना ॥ श्रीरस्तु ॥
॥ संवत् १९०३ वर्षे वैशाख सुद ११। श्रीजिनेश्वराणां चरणेषु । पं. शिवसुंदर ] समागतः ।
हस्तिकुण्डी-प्रशस्तयः।
. (३१८) - - - - - - - -॥ विरके (?) - पजे (१) [ रक्षासंस्था ? ] जवस्तवः । परिशासतु ना - - परार्थिख्या?] पना जिनाः ॥१॥ ते वः पान्तु [जिना] विनामसमये [ यत्पा ] दपद्मोन्मुख
खासंख्यमयूख [शे]खरनखश्रेणीषु विवो बिम्बो) दयात् । प्रायैकादशभिर्गुणं दशशती शक्रस्य शुभदृशां कस्य स्याद् गुणकारको न यदि वा स्वच्छात्मना संगमः ॥२॥
२४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org