________________
लेखाङ्क:-३१०-३१२।
(३१०) संवत् १५५१ व० वैशाखवदि ११ सोमे से० जाविः भा० जिसमाइ पु० गुणराज भा० सुगणादे पु० जगमाल भा० श्री वछकरावितं
बा० गंगादे नागरदास व० साडापति श्रीमूजा कारापिता श्रा० नीत्तवि० रामा भा० कम . . . . . . . . .
(३११) (1) |॥०॥ सं० १५०७ वर्षे माघसु० १० ऊकेशवंशे सं
भीला भा० देवलसुत सं० धर्मा सं० केल्हा भा• हेमादे पुत्र सं० तोल्हा गांगा मोल्हा कोल्हा आल्हा साल्हादिभिः सकुटुंबैः स्वश्रेयसे श्रीराणपुरमहानगरे त्रैलोक्यदीपकाभिधानश्रीचतुर्मुखश्रीयुगादिदेव प्रासादे ............... महातीर्थश→जयश्रीगिरिनारतीर्थद्वयपट्टिका कारिता प्रतिष्ठिता श्रीसूरिपुरंदरैः ॥ तीर्थानामुत्तमं तीर्थ नगानामुत्तमोनगः । क्षेत्राणामुत्तमं क्षेत्रं सिद्धाद्रिः श्रीगि......|
(३१२ ) (1) संवत् १५३५ वर्षे फाल्गुणशुदि""दिने (2) श्रीउसवंशे मंहोरागोत्रे सा० लाधा ( 3 ) पुत्र सा० वीरपाल भार्या नेमलादे (4) पुत्र सा० गयणाकेन भा० मेतादे प्र(5) मुखयुतेन माता विमलादे पुण्यार्थ (७) श्रीचतुर्मुखदेवकुलिका कारिता ॥
૨૪૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org